नृशंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृशंस वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।1।47।2।1

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृशंस¦ त्रि॰ नॄन् शंसति शन्सु--हिंसायाम् अण्।

१ घातुकेक्रूरे अमरः

२ परद्रोहिणि च
“भगो नृशंस! उर्वन्तरि-क्षम्” ऋ॰ ॰।

५ ।

१५
“इतरेषु (विवाहेषु) तु शिष्टेषुनृशंसानृतवादिनम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृशंस¦ mfn. (-सः-सा-सं) Malicious, wicked, hurtful, injurious, mischievous, destructive. E. नृ man, शसि to hurt, aff. अण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृशंस [nṛśaṃsa], a. [नॄन् शंसति हिंसति शंस्-अण्]

Wicked, malicious, cruel, mischievous, base; किमिदानीं नृशंसेन चारित्रमपि दूषितम् Mk.3.25; Ms.3.41; Y.1.164.

Ved. To be praised by men. -सम् a wicked, vile act; विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म Mb.3.119.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृशंस/ नृ--शंस m. ( नृ-)N. of a god RV. ix , 81 , 5 (See. नरा-स्under नर)

नृशंस/ नृ--शंस mf( आ)n. injuring men , mischievous , noxious , cruel , base RV. etc.

"https://sa.wiktionary.org/w/index.php?title=नृशंस&oldid=401194" इत्यस्माद् प्रतिप्राप्तम्