नृषद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृषद्/ नृ--षद् mfn. sitting or dwelling among men RV. VS. AitBr.

नृषद्/ नृ--षद् m. N. of the father of कण्वRV.

नृषद्/ नृ--षद् (prob. f. )= बुद्धिBhP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NṚṢAD : A maharṣi, who was the father of sage Kaṇva. (Ṛgveda, Maṇḍala 10).


_______________________________
*1st word in left half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नृषद्&oldid=431992" इत्यस्माद् प्रतिप्राप्तम्