नृहरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृहरिः, पुं, (ना चासौ हरिश्चेति ।) नृसिंहाव- तारः । यथाह वोपदेवः । “शेते स चित्तशयने मम मीनकूर्म्म- कोलोऽभवन्नृहरिवामनयामदग्न्यः । योऽभूद्बभूव भरताग्रजकृष्णबुद्धः कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥” (यथा च भागवते । ७ । ८ । २७ । “तं मन्यमानो निजवीर्य्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृहरि¦ पु॰ ना चासौ हरिश्च। नरसिंहे भगवदवतारभेदे
“नृहरिवामनजामदग्न्यः” मुग्धवो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृहरि¦ m. (-रिः) VISHN4U as the man-lion. E. नृ and हरि a lion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृहरि/ नृ--हरि m. " man-lion " , विष्णुin his 4th अवतारRa1jat. BhP.

नृहरि/ नृ--हरि m. N. of sev. authors Cat.

"https://sa.wiktionary.org/w/index.php?title=नृहरि&oldid=401459" इत्यस्माद् प्रतिप्राप्तम्