नेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत(द)¦ अव्य॰ नी--विच् बा॰ तुक् नेद--विच् वा चादि॰

१ शङ्कायां

२ प्रतिषेधे

३ समुच्चये च मनोरमा। नइत्।

४ नैवेत्यर्थे।
“अन्यो नेत् सूरिरोहते” ऋ॰

८ ।

५ ।

९ ।
“नेत्त्वदपचेतयातै” यजु॰

२ ।

१७

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत [nēta] द् [d], द् ind. Lest, otherwise; नेत् पाप्मानं मृत्युमन्ववायानीति Bṛi. Up.1.2.1.

"https://sa.wiktionary.org/w/index.php?title=नेत&oldid=401496" इत्यस्माद् प्रतिप्राप्तम्