नेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेता, [ऋ] पुं, (नयतीति । नी + तृच् ।) प्रभुः । इत्यमरः । ३ । १ । ११ ॥ (यथा, रघौ । ४ । ७५ । “आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥”) निम्बवृक्षः । इति राजनिर्घण्टः ॥ प्रापके, त्रि । (यथा, महाभारते । ३ । ६६ । ६ । “तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित् । इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि यत्- कृतात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=नेता&oldid=500722" इत्यस्माद् प्रतिप्राप्तम्