नेतृ

विकिशब्दकोशः तः


संस्कृत[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेता, [ऋ] पुं, (नयतीति । नी + तृच् ।) प्रभुः । इत्यमरः । ३ । १ । ११ ॥ (यथा, रघौ । ४ । ७५ । “आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥”) निम्बवृक्षः । इति राजनिर्घण्टः ॥ प्रापके, त्रि । (यथा, महाभारते । ३ । ६६ । ६ । “तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित् । इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि यत्- कृतात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेतृ पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।11।1।3

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः। अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेतृ¦ त्रि॰ नी--तृच्।

१ प्रभौ अमरः

२ निर्वाहके

३ नायके

४ प्रवर्त्तके

५ प्रापके च स्त्रियां ङीप्।

६ निम्बवृक्षे पु॰राजनि॰
“इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्-कृतात्” भा॰ व॰

६६ अ॰
“स नेता शासिता च नः” मनुः।

७ विष्णौ पु॰
“न्यायो नेता समीरणः” विष्णुस॰
“जग-द्यन्त्रनिर्वाहकोनेता” भा॰। नक्षत्रवाचकात् परमेतस्मात्बहु॰ अच्समा॰। मृगोनेता यस्याः मृगनेत्रा रात्रिः। यस्यां रात्रौ आरम्भावधिशेषपर्य्यन्तं मृगशीर्षनक्षत्रस्यदर्शनं तस्यारात्रेर्मृगस्य नेतृतुल्यत्वात् तथात्वम्। [Page4145-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेतृ¦ mfn. (-ता-त्री-तृ) Leading, conducting, one who guides or leads, &c. m. (-ता)
1. A master, an owner.
2. A guide. E. णी to lead, aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेतृ [nētṛ], m. [नी-तृच्]

One who leads or guides, a leader, conductor, manager, guide (of elephants, animals &c.); न विना नायकं सेना मुहूर्तमपि तिष्ठति । आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ Mb.7.5.8; आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः R.4. 75;14.22;16.3; Me.71; नेताश्वस्य स्रुघ्नं स्रुघ्नस्य वा Sk. Mu.7.14.

A director, preceptor; नेता यस्य बृहस्पतिः Bh.2.88.

A chief, master, head.

An inflictor (as of punishment); प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति Ms.7.25.

An owner.

The hero of a drama.

The numeral 'two'.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेतृ etc. See. p. 568 , col. 3.

नेतृ mfn. leading , guiding , one who leads or will lead RV. x , 26 , 5

नेतृ m. bringer , offerer (with acc. ; See. Pa1n2. 2-3 , 69 ) MBh.

नेतृ m. leader , guide , conductor (with gen. or ifc. ) RV. etc.

नेतृ m. (with दण्डस्य)" rod-applier " , inflicter of punishment Mn. vii , 25 (See. दण्ड-न्)

नेतृ m. the leader or chief of an army Var.

नेतृ m. N. of विष्णुRTL. 106 n.

नेतृ m. the hero of a drama(= नायक) Das3ar. Sa1h.

नेतृ m. a master , owner W.

नेतृ m. the numeral 2 MW. (See. नेत्र)

नेतृ m. Azadirachta Indica L.

नेतृ m. a river L.

नेतृ m. a vein L.

नेतृ m. N. of लक्ष्मिL.

"https://sa.wiktionary.org/w/index.php?title=नेतृ&oldid=507298" इत्यस्माद् प्रतिप्राप्तम्