नेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रम्, क्ली, (नीयते नयति वानेनेति । “दाम्नी- शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।) चक्षुः । (यथा, मनुः । ४ । ४४ । “नाञ्जयन्तीं स्वके नेत्रे नचाभ्यक्तामनावृताम् । न पश्येत् प्रसवन्तीञ्च तेजस्कामो द्विजोत्तमः ॥”) जटा । अंशुकम् । इत्यमरः । २ । ६ । ९३, ३ । ३ । १७९ ॥ मन्थगुणः । (यथा, महाभारते । १ । १८ । १३ । “मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भ- साम् ॥”) वृक्षमूलम् । रथः । नेतरि, त्रि । इति मेदिनी । रे, ५४ ॥ (यथा, महाभारते । २ । ६० । ४ । “नावं समुद्र इव बालनेत्रा- मारुह्य घोरे व्यसने निमज्जेत् ॥”) नाडी । इति विश्वः ॥ वस्तिशलाका । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्र नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।3

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

नेत्र नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

3।3।180।2।1

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

नेत्र नपुं।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

3।3।180।2।1

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः। स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्र¦ न॰ नयति नीयते वाऽनेन ष्ट्रन्।

१ मन्थनदामनि

२ वस्त्र-भेदे

३ वृक्षमूले

४ रथे

५ जटायाम्

६ नाड्याम् मेदि॰।

७ चक्षुषि अमरः।

८ प्रापयितरि

९ नयनसाधने

१० प्रवर्त्तके च त्रि॰।

११ वस्तिशलाकायां राजनि॰।

१२ चक्षुर्गोलकावस्थिते वह्निदेवताके तैजसे इन्द्रियभेदेन॰
“विजित्य नेत्रप्रतिघातिनीं प्रभाम्” कुमा॰ तत्रअग्निमन्थनदामनि
“व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेनपावकः” कर्मप्रदीपे कात्या॰
“मन्थानं मन्दरं कृत्वातथा नेत्रञ्च वासुकिम्” भा॰ आ॰

१८ अ॰। चक्षुषि
“नेत्रेदूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” सा॰ द॰।

१२ है-हयनृपपुत्रभेदे पु॰
“धर्मस्तु हैहयसुतो नेत्रः कुन्तिपिताततः” भाग॰

९ ।

१३ ।

६६ ।

१४ द्वित्वसंख्यायां न॰
“मुनिषड्-यमनेत्राणि (

२२

६७ ) सू॰ सि॰ ज्यार्द्धपिण्डोक्तौ। वस्तिशलाकामानादि सुश्रुते उक्तं यथा
“अथातो नेत्र-वस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः” इत्यु-पक्रमे सप्रपञ्चमुक्त्वा नेत्रप्रमाणादि उक्तं यथा
“पञ्चविंशतेरूर्द्ध्वं द्वादशाङ्गुलं मूलेऽङ्गुष्ठोदरपरीणाहमग्रेकनिष्ठिकोदरषरीणाहमग्रे त्यङ्गुलसन्निविष्टकर्णिकं गृ-ध्रवत्रनाडीतुल्यप्रवेशं कोलास्थिमात्रं छिद्रं क्लिन्नकला-यमात्रं छिद्रमित्येके। सर्वाणि मूले वस्तिनिबन्धनार्थंद्विकर्णिकानि। आस्थापनद्रव्यप्रमाणं तु विहिता द्वादश-पसृतयः। सप्ततेस्तूर्द्धं नेत्रप्रमाणमेतदेव द्रव्यप्रमाणन्तुद्विरष्टवर्षवत्। तत्र नेत्राणि सुवर्णरजतताम्रायोरीति-दन्तशृङ्गमणितरुसारमयाणि श्लक्ष्णानि दृढानि गोपु-च्छाकृतीन्यृजूनि गुटिकामुखानि। वस्तयश्चावृद्धानांमृदवो नातिबहुला दृढाः प्रमाणवन्तो गोमहिषवराहा-जोरभ्राणाम्”।
“नेत्रालाभे हिता नाडी नलवंशास्थि-सम्भवा। वस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवंघनम्”। वस्तिशलाकारूपं च उत्तरवस्तिशब्दे

१०

९८

० पृ॰ सुश्रुतोक्तं दृश्यम्।
“चतुर्दशाङ्गुलं नेत्रमातुराङ्गु-लमानतः” इत्यादिनोक्तं दृश्यम्।
“कृत्वा सूक्ष्मेणनेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्र¦ mfn. (-त्रः-त्री-त्रं) A leader, a guide, one who guides or leads. n. (-त्रं)
1. The eye.
2. The foot of a tree.
3. Bleached or wove silk.
4. A car, a carriage.
5. The string of a churning rope.
6. An enema- pipe.
7. The number “two”. mn. (-त्रः-त्रं) Any tubular vessel. f. (-त्री)
1. A river.
2. The goddess LAKSHMI
4. E. णी to guide or gain, Una4di aff. ष्ट्रन्, fem. aff. ङीप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रम् [nētram], [नयति नीयते वा अनेन नी-ष्ट्रन्]

Leading, conducting, directing; कर्मणा दैवनेत्रेण जन्तुदेहोपपत्तये Bhāg.3.31.1.

The eye; प्रायेण गृहिणीनेत्राः कन्यार्थेषु कृटुम्बिनः Ku.6.85; 2.29,3;7.13.

The string of a churning-stick; मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् Mb.1.18.13; Bhāg. 8.6.22.

Woven silk, a fine silken garment; नेत्र- क्रमेणोपरुरोध सूर्यम् R.7.39. (where some commentators take नेत्रम् in its ordinary sense of the 'eye').

The root of a tree.

An enema pipe.

A carriage, conveyance in general.

The number 'two'.

A leader; सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् । मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ॥ Mb.6.2.1.

A constellation, star. (said to be m. only in these two senses).

A river; Nm.

A kind of vein; Nm.

A bug; Nm.

A bark of a tree; Nm.-Comp. -अञ्जनम् a collyrium for the eyes; Ś. Til.7.-अतिथि a. One who has become visible. -अन्तः the outer corner of the eye. -अम्बु, -अम्भस् n. tears.-अभिष्यन्दः running of the eyes, a kind of eye-disease-अरिः Euphorbia Antiquorum (Mar. निवडुंग, शेर).-आमयः ophthalmia. -उत्सवः any pleasing or beautiful object. -उपमम् the almond fruit.

औषधम् collyrium

green sulphate of iron (Mar. हिराकस). -कार्मणम् a spell for the eyes; Vikr. -कनीनिका the pupil of the eye. -कूटः, -टम् a front apartment, a side-hall, a corner tower; प्रधानावासनेत्रस्थनेत्रकूटद्वयं न्यसेत् Kāmikāgama 35.75.

कोषः the eye-ball.

the bud of a flower.-गोचर a. within the range of sight, perceptible, visible. -चपल a. restless with the eyes, winking; न नेत्रचपलो$नृजुः Ms.4.177. -छदः the eyelid. -जम्, -जलम्, -वारि n. tears. -र्निसिन् a. kissing or touching the eye (sleep). -पत्रम् the eye-brows. -पर्यन्त a. as far as the eye, up to the eye. (-तः) the outer corner of the eye. -पाकः inflammation of the eye; Suśr.

पिण़्डः the eye-ball.

a cat. -बन्धः hood-winking, playing at hide-and-seek; Bhāg. -भवः, -मलम् the mucus of the eyes. -मुष् a. stealing or captivating the eye.

योनिः an epithet of Indra (who had on his body a thousand marks resembling the female organ inflicted by the curse of Gautama).

the moon.-रञ्जनम् a collyrium. -रोमन् n. the eyelash. -वस्तिः m., f. a clyster-pipe with a bag. -वस्त्रम् a veil over the eye, the eyelid. -विष् f. excretion of the eyes. -विष a. having poison in the eyes (the Brāhmaṇa); Mb.2.-स्तम्भः rigidity of the eyes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्र m. a leader , guide (with gen. R. [B.] iii , 66 , 10 ; mostly ifc. e.g. त्वं-नेत्र, " having you for guide " MBh. ii , 2486 [f. आib. ix , 222 ] ; See. Pa1n2. 5-4 , 116 Va1rtt. 2 , 3 Pat. ) AitUp. MBh. BhP.

नेत्र m. N. of a son of धर्मand father of कुन्तीBhP.

नेत्र m. of a son of सु-मतिMatsyaP.

नेत्र n. (and m. Siddh. )leading , guiding , conducting AV. x , 10 , 22

नेत्र n. ( ifc. f( आ). )the eye (as the guiding organ , also -क, HCat. ; See. नयन)

नेत्र n. the numeral 2 Su1ryas. (See. नेतृ)

नेत्र n. the string by which a churning-stick is whirled round MBh.

नेत्र n. a pipe-tube Car.

नेत्र n. an injection pipe Sus3r.

नेत्र n. the root of a tree Ka1d.

नेत्र n. a kind of cloth Hcar.

नेत्र n. a veil R. Ragh.

नेत्र n. a carriage L.

नेत्र n. a river L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Dharma and father of Kunti. भा. IX. २३. २२.

"https://sa.wiktionary.org/w/index.php?title=नेत्र&oldid=500724" इत्यस्माद् प्रतिप्राप्तम्