नेत्रच्छद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रच्छदः, पुं, (नेत्रे छाद्येतेऽनेनेति । छद + णिच् + कः । ततो ह्रस्वः ।) नेत्रपिधायकचर्म्म- पुटः । चक्षुर पाता इति भाषा । इति वर्त्म- शब्दस्य नानार्थे अमरः । ३ । ३ । १२१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रच्छद¦ पु॰ नेत्रे छाद्येते अनेन छद + णिच्--क ह्रस्वः। नेत्रपिधायके चर्ममये नेत्रपुटे (चकेरपाता) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रच्छद¦ m. (-दः) An eyelid. E. नेत्र the eye, छद् to cover aff. णिच्-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रच्छद/ नेत्र--च्छद m. the eyelid L.

"https://sa.wiktionary.org/w/index.php?title=नेत्रच्छद&oldid=401541" इत्यस्माद् प्रतिप्राप्तम्