नेत्रपिण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रपिण्डः, पुं, (नेत्रे नेत्रं वा पिण्ड इवास्य इति ।) विडालः । इति हारावली । ८३ ॥ चक्षुर्गोल- कश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रपिण्ड¦ पुंस्त्री नेत्रं पिण्ड इव यस्य। विडाले हारा॰स्त्रियां जातित्वात् ङीष्।

६ त॰। नेत्रगोलके न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रपिण्ड¦ mf. (-ण्डः-ण्डी)
1. A cat.
2. The ball of the eye. E. नेत्र the eye, and पिण्ड a ball of flesh, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रपिण्ड/ नेत्र--पिण्ड m. the eyeball L.

नेत्रपिण्ड/ नेत्र--पिण्ड m. a cat L.

"https://sa.wiktionary.org/w/index.php?title=नेत्रपिण्ड&oldid=401577" इत्यस्माद् प्रतिप्राप्तम्