नेत्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रम्, क्ली, (नीयते नयति वानेनेति । “दाम्नी- शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।) चक्षुः । (यथा, मनुः । ४ । ४४ । “नाञ्जयन्तीं स्वके नेत्रे नचाभ्यक्तामनावृताम् । न पश्येत् प्रसवन्तीञ्च तेजस्कामो द्विजोत्तमः ॥”) जटा । अंशुकम् । इत्यमरः । २ । ६ । ९३, ३ । ३ । १७९ ॥ मन्थगुणः । (यथा, महाभारते । १ । १८ । १३ । “मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासुकिम् । देवा मथितुमारब्धाः समुद्रं निधिमम्भ- साम् ॥”) वृक्षमूलम् । रथः । नेतरि, त्रि । इति मेदिनी । रे, ५४ ॥ (यथा, महाभारते । २ । ६० । ४ । “नावं समुद्र इव बालनेत्रा- मारुह्य घोरे व्यसने निमज्जेत् ॥”) नाडी । इति विश्वः ॥ वस्तिशलाका । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेत्रम् [nētram], [नयति नीयते वा अनेन नी-ष्ट्रन्]

Leading, conducting, directing; कर्मणा दैवनेत्रेण जन्तुदेहोपपत्तये Bhāg.3.31.1.

The eye; प्रायेण गृहिणीनेत्राः कन्यार्थेषु कृटुम्बिनः Ku.6.85; 2.29,3;7.13.

The string of a churning-stick; मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् Mb.1.18.13; Bhāg. 8.6.22.

Woven silk, a fine silken garment; नेत्र- क्रमेणोपरुरोध सूर्यम् R.7.39. (where some commentators take नेत्रम् in its ordinary sense of the 'eye').

The root of a tree.

An enema pipe.

A carriage, conveyance in general.

The number 'two'.

A leader; सूर्योदये सञ्जय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् । मामका वा भीष्मनेत्राः समीपे पाण्डवा वा भीमनेत्रास्तदानीम् ॥ Mb.6.2.1.

A constellation, star. (said to be m. only in these two senses).

A river; Nm.

A kind of vein; Nm.

A bug; Nm.

A bark of a tree; Nm.-Comp. -अञ्जनम् a collyrium for the eyes; Ś. Til.7.-अतिथि a. One who has become visible. -अन्तः the outer corner of the eye. -अम्बु, -अम्भस् n. tears.-अभिष्यन्दः running of the eyes, a kind of eye-disease-अरिः Euphorbia Antiquorum (Mar. निवडुंग, शेर).-आमयः ophthalmia. -उत्सवः any pleasing or beautiful object. -उपमम् the almond fruit.

औषधम् collyrium

green sulphate of iron (Mar. हिराकस). -कार्मणम् a spell for the eyes; Vikr. -कनीनिका the pupil of the eye. -कूटः, -टम् a front apartment, a side-hall, a corner tower; प्रधानावासनेत्रस्थनेत्रकूटद्वयं न्यसेत् Kāmikāgama 35.75.

कोषः the eye-ball.

the bud of a flower.-गोचर a. within the range of sight, perceptible, visible. -चपल a. restless with the eyes, winking; न नेत्रचपलो$नृजुः Ms.4.177. -छदः the eyelid. -जम्, -जलम्, -वारि n. tears. -र्निसिन् a. kissing or touching the eye (sleep). -पत्रम् the eye-brows. -पर्यन्त a. as far as the eye, up to the eye. (-तः) the outer corner of the eye. -पाकः inflammation of the eye; Suśr.

पिण़्डः the eye-ball.

a cat. -बन्धः hood-winking, playing at hide-and-seek; Bhāg. -भवः, -मलम् the mucus of the eyes. -मुष् a. stealing or captivating the eye.

योनिः an epithet of Indra (who had on his body a thousand marks resembling the female organ inflicted by the curse of Gautama).

the moon.-रञ्जनम् a collyrium. -रोमन् n. the eyelash. -वस्तिः m., f. a clyster-pipe with a bag. -वस्त्रम् a veil over the eye, the eyelid. -विष् f. excretion of the eyes. -विष a. having poison in the eyes (the Brāhmaṇa); Mb.2.-स्तम्भः rigidity of the eyes.

"https://sa.wiktionary.org/w/index.php?title=नेत्रम्&oldid=401612" इत्यस्माद् प्रतिप्राप्तम्