नेदिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठम्, त्रि, (अयमेषामतिशयेनान्तिकः । अन्तिक + “अतिशायने तमबिष्टनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “अन्तिकवाढयोर्नेदसाधौ ।” ५ । ३ । ६३ । इति नेदादेशः ।) अन्तिकतमम् । अतिनिकटम् । इत्यमरः । ३ । १ । ६८ ॥ (यथा, ऋग्वेदे । ४ । १ । ५ । “स त्वं नो अग्नेऽवमो भवोती नेदेष्टो अस्या उषसो व्युष्टौ ॥” यथाच, उद्धवसन्देनो । ३ । “सोत्कण्ठोऽभूदभिमतकथां संशितुं कंसभेदी नेदिष्ठाय प्रणयलहरी बद्धवागुद्धवाय ॥”) निपुणम् । इति राजनिर्घण्टः ॥ अङ्कोठवृक्षे पुं । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ वि।

अतिनिकटम्

समानार्थक:नेदिष्ठ,अन्तिकतम

3।1।68।2।1

संसक्ते त्वव्यवहितमपदान्तरमित्यपि। नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ¦ त्रि॰ अतिशयेनान्तिकः ईयसुन् नेदादशः।

१ अतिशय-निकटस्थे
“नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते” ऋ॰



१३





२ निपुणे त्रि॰ राजनि॰।

३ अङ्कोटवृक्षेपु॰ जटाध॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Very near.
2. Clever. m. (-ष्ठः) A tree; (Alan- [Page408-a+ 60] gium hexapetalum.) E. अन्तिक near, इष्ठन् affix of the superlative, and the form irr.; also नेदीयस् with ईयसुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ [nēdiṣṭha], a. Nearest, next, very near (superl. of अन्तिक q. v.); नमो नेदिष्ठाय Mahimna.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ mf( आ)n. (superl. of नेदsubstituted for अन्तिकPa1n2. 5-3 , 63 )the nearest , next , very near RV. etc. (612176 अम्ind. next , in the first place ib. ; 612176.1 ष्ठात्ind. from the neighbourhood AitBr. Ka1t2h. )

नेदिष्ठ mf( आ)n. = निपुणL.

नेदिष्ठ m. Alangium Hexapetalum L.

नेदिष्ठ m. N. of a son of मनुवैवस्वतVP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदिष्ठ वि.
(अन्तिक+ इष्ठन्, अन्तिकबाढयोर्नेदसाधौ, पा. 5.3.63) निकटतम सम्बन्धी, जै.ब्रा. I.2००.

"https://sa.wiktionary.org/w/index.php?title=नेदिष्ठ&oldid=478949" इत्यस्माद् प्रतिप्राप्तम्