सामग्री पर जाएँ

नेदीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदीयस्¦ त्रि॰ अतिशयेनान्तिकः ईयसुन् नेदादेशः। अत्यन्त-समीपस्थे स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदीयस्¦ mfn. (-यान्-यसी-यः) Very near, nearest: see the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदीयस् [nēdīyas], a. (-सी f.) Nearer, very near (compar. of अन्तिक q. v.); नेदीयसि प्रियतमे Bv.2.6; नेदीयसी भूत्वा Māl.1. 'drawing near, approaching'; Śi.8.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेदीयस् mfn. ( compar. of नेद; See. नेदिष्ठand Pa1n2. 5-3 , 63 )nearer , very near RV. AitBr.

"https://sa.wiktionary.org/w/index.php?title=नेदीयस्&oldid=401757" इत्यस्माद् प्रतिप्राप्तम्