नेपथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्यम्, क्ली, (नी + विच् + गुणः । नेः नेता तस्य पथ्यम् ।) वेशः । इत्यमरः । २ । ६ । ९९ ॥ (यथा, रघुः । १४ । ९ । “राजेन्द्रनेपथ्यविधानशोभा तस्योदितासीत् पुनरुक्तदोषा ॥”) अलङ्कारः । रङ्गभूमिः । इति मेदिनी । ये, ८८ ॥ (यथाह भरतः । “वाक्यस्यार्थतया यत्र पात्रं नैव प्रवेश्यते । नेपथ्यमिति प्राकाश्ये प्रयोज्यं तत्र नाटके ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्य नपुं।

अलङ्काररचनादिकृतशोभा

समानार्थक:आकल्प,वेष,नेपथ्य,प्रतिकर्मन्,प्रसाधन

2।6।99।2।3

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्य¦ न॰ नी--विच् ने नेता तस्य पथ्यम्।

१ भूषणे अमरः

२ वेशे

३ वेशस्थाने नाटकादेरभिनयार्थसज्जाभूमौ चमेदि॰
“न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ” सा॰ द॰
“उदारनेपथ्यभृतां स मध्ये” रघुः
“नेपथ्योक्तं श्रुसंयत्र त्वाकाशवचनं तथा” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्य¦ n. (-थ्यं)
1. A stage, or the part behind the scenes, the tiring room, &c.
2. Ornament, decoration, embellishment. E. णी to guide, विच् aff. and the vowel changed, ने the eye, or a chief, पथ्य proper, agreeable, grateful.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्यम् [nēpathyam], 1 Decoration, an ornament.

Dress, apparel, costume, attire; उदारनेपथ्यभृत् R.6.6; राजेन्द्रनेपथ्य- विधानशोभा 14.9; उज्ज्वलनेपथ्यविरचना Māl.1; Ku.7.7; V.5; न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ S. D.

Particularly, the costume of an actor; विरलनेपथ्ययोः पात्रयोः प्रवेशो$स्तु M.1.

The tiring-room, the space where the actors attire themselves (which is always behind the curtain), the postscenium; नेपथ्ये 'behind the scene'.-Comp. -गृहम् a. toilet-room. -प्रयोगः the art of toiletmaking; one of the 64 kalās. -विधानम् arrangements of the tiring-room; यदि नेपथ्यविधानमवसितम् Ś.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेपथ्य n. (and m. L. )an ornament , decoration , costume ( esp. of an actor) , attire( ifc. f( आ). ) MBh. Ka1v. etc. ( थ्यं-कृ, or ग्रह्or रच्or वि-धा, " to make the toilet ")

नेपथ्य n. (in dram. ) the place behind the stage (separated by the curtain from the रङ्ग) , the postscenium , the tiring-room

"https://sa.wiktionary.org/w/index.php?title=नेपथ्य&oldid=500725" इत्यस्माद् प्रतिप्राप्तम्