नेपाल

विकिशब्दकोशः तः

नेपालम्, क्ली, - देशभेदः। प्राकृतभाषासु नेपाळम् इत्यपि उच्यते। नेपालीभाषायां हिन्दीभाषायां च नेपाल् इति उच्यते। विश्वस्य एकमेव 'हिन्दुराज्यम्' अस्ति नेपालम्।

नेपालः, पुं, - नेपालदेशस्य जनः।

अन्येभ्यः शब्दकोशेभ्यः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

नेपालः, पुं, स्वनामप्रसिद्धदेशः । इति जटाधरः ॥

यथा, शक्तिसङ्गमतन्त्रे।

“जटेश्वरं समारभ्य योगेशान्तं महेश्वरि! ।
नेपालदेशो देवेशि! साधकानां सुसिद्धिदः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

नेपाल¦ पु॰ देशभेदे
“नेपालभृङ्गिमध्यकच्छसुराष्ट्रमद्रान्” वृ॰ सं॰

४ अ॰
“नेपालादागतोऽयं नवकम्बलवत्त्वात्” छलोदाहरणे विश्वनाथः
“जटेश्वरं समारभ्य योगेशान्तं महेश्वरि!। नेपालदेशो देवेशि! साधकानां सुसिद्धिदः” शक्तिसङ्गमत॰।
“नेपाले माहिषं भांसम्” अनाचारोक्तौ

शब्दसागरः[सम्पाद्यताम्]

नेपाल¦ m. (-लः) The country of Nepal. E. ने a chief: see the last, and पाल cherishing.

Apte[सम्पाद्यताम्]

नेपालः [nēpālḥ], N. of a country in the north of India. -लाः (pl.) The people of this country. -लम् Copper.

ली The wild date tree or its fruit.

Red arsenic.-Comp. -जा, -जाता red arsenic; नेपालजामरिचशङ्खर साञ्जनानि Suśr. -मूलकम् a radish.

Monier-Williams[सम्पाद्यताम्]

नेपाल m. N. of a country and( pl. )of a people , Nepal or the Nepalese Var. Ra1jat. etc.

नेपाल m. a species of sugar-cane L.

नेपाल n. copper L.

Purana Encyclopedia[सम्पाद्यताम्]

NEPĀLA : The kingdom of Nepal on the boundaries of the Himālayas has been famous from Purāṇic times. It is the only ‘Hindu’ State in the world.

Karṇa, during his triumphal tour, had conquered Nepal also. (Vana Parva, Chapter 254, Verse 7).
*6th word in right half of page 537 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नेपाल&oldid=508769" इत्यस्माद् प्रतिप्राप्तम्