नेम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेमः, पुं, (नयतीति । नी + “अर्त्तिस्तुसुह्विति ।” उणां । १ । १३९ । इति मन् ।) कालः । अवधिः । खण्डम् । प्राकारः । कैतवम् । इति मेदिनी । मे, १८ ॥ अर्द्धम् । गर्त्तः । इति हेम- चन्द्रः । ६ । ७० ॥ नाट्यादिः । अन्यः । इति शब्दरत्नावली ॥ सायंकालः । मूलम् । ऊर्द्ध्वम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम¦ पु॰ नी--मन्।

१ काले

२ अवधौ

३ खण्डे

४ प्राकारे

५ कैतवे च मेदि॰।

६ अर्द्धे

७ गर्त्ते च हेमच॰।

८ ना-ट्यादौ अन्यार्थे च शब्दरत्ना॰।

९ सायंकाले

१० मूलेच

११ ऊर्द्धे च सुमूतिः। अर्द्धार्थेऽस्य सर्वनामता। नेमस्मै नेमस्मिन् इत्यादि। जसि वा, नेमे नेमाः।

१२ अन्ने

१३ दिश उत्तरवर्त्तिनि च निघण्टुः।
“हितंजनिम नेममुद्यतम्” ऋ॰

९६

८५
“नेममर्द्धम्” भा॰
“आयन् पचाति नेमो नहि पक्षदर्धः” ऋ॰

१०

२७

१८

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम¦ m. (-मः)
1. Time, period, season.
2. Term, boundary, limit.
3. Part, portion.
4. A fence, a boundary wall or hedge.
5. A hole, a chasm.
6. Fraud, deceit.
7. Acting, dancing.
8. Other, dif- ferent.
9. Evening.
10. Up, above.
11. A root.
12. The founda- tion of a wall. E. णी to gain, Una4di aff. मन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम [nēma], a. (Nom. pl. नेमे-नेमाः)

Half.

मः A part.

A period, time, season.

A boundary, limit.

An enclosure, fence.

The foundation of a wall.

Fraud, deceit.

Evening.

A hole, ditch.

A root.

Acting, dancing.

Upper part.

Ved. Food. -Comp. -धित a. Ved. divided; विदन्मर्तो नेमघिता चिकित्वान् Rv.1.72.4 (see com.). -धितिः f. Ved.

battle, conflict.

dividing into two.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नेम mfn. (fr. न +इम[?] ; loc. ने-मस्मिन्nom. pl. नेमेand मास्See. Pa1n2. 1-1 , 33 )one , several

नेम mfn. नेम-नेम, the one-the other RV. unaccented , vi , 16 , 18

नेम mfn. ( ibc. )half(See. Nir. iii , 20 )

नेम m. N. of a ऋषिwith the patr. भार्गव(author of RV. viii , 89 )

नेम m. (only L. )portion

नेम m. time

नेम m. limit

नेम m. boundary

नेम m. the foundation of a wall(See. नेमि)

नेम m. a hole

नेम m. upper part , above

नेम m. deceit

नेम m. acting , dancing

नेम m. evening

नेम m. a root

नेम m. food , rice ;

नेम n. a partic. high number Buddh. [ cf. Zd. naima.]

"https://sa.wiktionary.org/w/index.php?title=नेम&oldid=401852" इत्यस्माद् प्रतिप्राप्तम्