नैकधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकधा¦ अव्य॰ नैक + प्रकारे धाच्। अनेकप्रकारे
“शीर्षयोःपतिता वृक्षाविभिदुर्नैकधा तयोः” भा॰ व॰

११ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकधा [naikadhā], ind. In various ways, variously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैकधा/ नै ind. manifoldly , in various ways or parts MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=नैकधा&oldid=402103" इत्यस्माद् प्रतिप्राप्तम्