नैचाशाख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैचाशाख¦ न॰ नीचासु शूद्रयानिषु शाखा पुत्रपौत्रादिपर-म्परा यस्य नीचाशाखः पतितः
“शूद्रावेदी पतत्यत्रेः” मनुस्मरणात् तस्येदमण्। शूद्रावेदिसम्बन्धिधने
“नैचाशाखं मघवन्! रन्ध्रया नः” ऋ॰

३ ।

५३ ।

१४ तद्भाष्ये चउक्तैव व्युत्पत्तिर्दर्शिता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैचाशाख [naicāśākha], a. Ved. Relating to low castes such as those of the Sūdras. -खम् Low or common people.

What belongs to such men.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैचाशाख m. prob. N. of प्रमगन्ध( patr. fr. नीचा-श्?) RV. iii , 53 , 14

नैचाशाख n. N. of a town Sa1y.

"https://sa.wiktionary.org/w/index.php?title=नैचाशाख&oldid=402219" इत्यस्माद् प्रतिप्राप्तम्