नैपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपालः, पुं, (नेपाले नेपालाख्यदेशे भवः अण् ।) नेपालनिम्बः । इति राजनिर्घण्टः ॥ नेपालदेश- सम्बन्धिनि, त्रि ॥ (भूनिम्बविशेषः । यथा, भाव- प्रकाशस्य पूर्ब्बखण्डे प्रथमभागे । “किरातकोऽन्यो नैपालः सोऽर्द्धतिक्तो ज्वरा- न्तकः ॥” इक्षुजातिभेदः । यथा तत्रैव २ भागे । अथ सूचीपत्रनैपालीदीर्घपत्रनीलपोराणां गुणाः ॥ “सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः । वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाल¦ पु॰ नेपाले भवः तस्येदम् वा अण्।

१ नेपालभवेनिम्बे राजनि॰।

२ नवमल्लिकायां स्त्री टाप्।

३ मनःशि-लायां

४ शेफालिकायां स्त्री मेदि॰

५ नील्यां स्त्री ङीप्शब्दर॰

६ नेपालदेशभवे

७ तत्सम्बन्धिनि च त्रि॰ स्त्रियां ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाल¦ mfn. (-लः-ली-लं) Produced in Ne4pal. f. (-ली)
1. Double jasmine.
2. Red arsenic.
3. Sepha4lica, (Nyctanthes tristis.)
4. Indigo. E. नेपाल Ne4pal, अण् and ङीष् affs.; brought from thence.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाल [naipāla], a. (-ली f.) Produced in Nepal.

ली Red arsenic.

The indigo plant.

The plant called नवमल्लिका.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैपाल mf( ई)n. produced etc. an Nepal

नैपाल m. a species of sugar-cane Sus3r.

नैपाल m. a species of Nimba tree L.

नैपाल m. N. of sev. plants (Arabian jasmine , Jasminum Sambac , Nyctanthes Arbor Tristis , and the indigo plant) L.

"https://sa.wiktionary.org/w/index.php?title=नैपाल&oldid=402341" इत्यस्माद् प्रतिप्राप्तम्