नैमित्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमित्तिकम्, त्रि, (निमित्तादागतं निमित्तभवं वा । इति ठक् ।) निमित्तजन्यम् । यथा, -- “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्य्याणि नात्र कालं विचारयेत् ॥” इति ग्रहयागतत्त्वम् ॥ माससंवत्सरादिविशेष नियम-शून्यावश्यकर्त्तव्य- कादाचित्कनिमित्तोत्पन्नं पुत्त्रजन्मादिनिमि- त्तकश्राद्धादि । यथा, -- “नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे । तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥” इति मलमासतत्त्वम् ॥ (निमित्तं वेत्ति निमित्तबोधकग्रन्थमधीते वा इति ठक् । निमित्तशास्त्राभिज्ञे तदध्ययनकर्त्तरि च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमित्तिक¦ त्रि॰ निमित्तं वेत्ति तत्प्रतिपादकग्रन्थमधीते वाउक्था॰ ठक्।

१ निमित्ताभिज्ञे

२ निमित्तरूपशकुनशास्त्रा-ध्येतरि च। निमित्तादागतः ठक्।

३ निमित्तमात्रमाश्रित्यकर्त्तव्ये कर्मणि तच्च पुत्रजन्माश्रित्य विहितं जातेष्ठ्यादिग्रहणादिनिमित्रमाश्रित्य स्थानादि च
“नित्यं नैमि-त्तिकं काम्यं त्रिविधं स्नानमिष्यते” ति॰ त॰
“नैमित्ति-कत्वं तु निमित्तनिश्चयवदधिकारिकर्त्तव्यत्वम्” स्मार्त्ताः।
“यत्तु पापोपशान्त्यै च दीयते विदुषां करे। नैमित्तिकंतदुद्दिष्टं दानं सद्भिरनुष्ठितम्” इति गरुडपु॰
“निमि-त्तमात्रमाश्रित्य यो धर्मः सम्प्रवर्त्तते। नैमित्तिकः स वि-ज्ञेयः प्रायश्चित्तविधिर्यथा”। चण्डालशवपूयादि स्पृष्ट्वाऽस्नातां रजस्वलाम्। स्नानार्हस्तु यदा स्नाति स्नानंनैमित्तिकं तु तत्”।
“नैमित्तिकानि कान्यानि निपतन्ति[Page4150-a+ 38] यथा यथा” मल॰ त॰

५ निमित्ताधीने च
“गुरुणी द्वेरसवती द्वयोर्नैमित्तिकोद्रवः”
“सांसिद्धिकं द्रव्यत्वंस्यात् नैमित्तिकमथापरम्। नैमित्तिकं वह्नियोगात् तप-नीयधृतादिषु” भाषा॰
“पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन” सा॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमित्तिक¦ mfn. (-कः-की-कं)
1. Occasional. n. (-कं)
1. An effect (opposite to “cause”)
2. Occasional, periodical act or rite. m. (-कः) An astro- loger, a prophet. E. निमित्त cause, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमित्तिक [naimittika], a. (-की f.)

Produced by, connected with, or dependent on, any particular cause.

Unusual, occasional, accidental, produced by some cause (opp. नित्य). -कः An astrologer, prophet.

कम् An effect (opp. निमित्त 'cause'); निमित्तनैमित्तिकयोरयं क्रमः Ś.7.3.

An occasional rite, a periodical ceremony, a conditional act, an act which is to be performed on the occurrence of a निमित्त ; निमित्तप्राप्तौ च नैमित्तिकं कर्तव्यम् ŚB. on MS.12.1.18. -Comp. -कर्मन्, n.,) -क्रिया an occasional or periodical ceremony or rite. -लयः N. of a ब्राह्मलय occurring at the end of four thousand years,-श्राद्धम् a special funeral rite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमित्तिक mf( ई)n. produced by any or by some partic. cause , occasional , special , accidental ( opp. to नित्य) Ka1tyS3r. Mn. MBh. etc. (612536 -त्वn. Kap. Sch. )

नैमित्तिक m. =prec. m. g. उक्था-दिDivyA7v.

नैमित्तिक n. an effect(See. निमित्त-न्)

नैमित्तिक n. =next W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a form of Pralaya, which is dissolution of the universe after a kalpa; फलकम्:F1: भा. XII. 4. 4, ३८; Vi. VI. 3. 1; 4. 7.फलकम्:/F one of the three kinds of सम्चार (movements of creatures). फलकम्:F2: वा. 1. १६१; १००. १३२.फलकम्:/F [page२-265+ ३६]

"https://sa.wiktionary.org/w/index.php?title=नैमित्तिक&oldid=432016" इत्यस्माद् प्रतिप्राप्तम्