नैमिषारण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमिषारण्यम्, क्ली, (निमिषान्तरमात्रेण निहतं आसुरं बलं यत्र ततस्तत् नैमिषं अरण्य- मिति ।) अरण्यविशेषः । तस्योत्पत्तिर्यथा, -- “तेन चक्रेण तत्सैन्यमासुरं दौर्ज्जयं क्षणात् । निमिषान्तरमात्रेण भस्मवद्बहुधा कृतम् ॥ एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् ॥ अरण्येऽस्मिंस्त्वतस्त्वेवन्नैमिषारण्यसंज्ञकम् । भविष्यति यथार्थं वै ब्राह्मणानां विणेषतः ॥” इति वराहपुराणे गौरमुखं प्रति भगवद् वाक्यम् ॥ अपि च । “देशं वः संप्रवक्ष्यामि यस्मिन्देशे चरिष्यथ । उक्त्वा मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ॥ क्षिप्तमेतन्मया चक्रमनुव्रजत माचिरम् । यत्रास्य नेमिः शीर्य्येत स देशः पुरुषर्षभ ॥ ततो मुमोच तच्चक्रं ते च तत् समनुव्रजन् । तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्य्यत ॥ नैमिषं तत् स्मृतं नाम्ना पुण्यं सर्व्वत्र पूजितम् । सिद्धचारणसङ्कीर्णं यक्षगन्धर्व्वसेवितम् ॥ स्थानं भगवतः शम्भोरेतन्नैमिषमुत्तम् । अत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः । तपस्तप्त्वा पुरा देवा लेभिरे प्रचुरान् भगान् ॥” इति कौर्म्मे ४० अध्याये षट्कुलीयान् प्रति ब्राह्मवाक्यम् ॥ (क्वचि त्तालव्यशान्तोऽपि पाठो दृश्यते तत्र तु ब्रह्मणा विसृष्टस्य मनोमयचक्रस्य नेमिः शीर्य्यते यत्रेति व्युत्पत्त्र्या नेमिशं नेमिश- मेव नैमिशं तदाख्यमरण्यमिति बोध्यम् । तथा च वायवीये । “एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्य्यते नेमिः स देशः तपसः शुभः ॥ इत्युक्त्रा सूर्य्यसङ्काशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज्ज पितामहः ॥ तेऽपि हृष्टतमा विप्राः प्रणम्य जगतां प्रभुम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्य्यत ॥ तद्बनं तेन विख्यातं नैमिशं मुनिपूजितम् ॥” तथा च देवीभागवते । १ । २ । २८-३२ । “कलिकालविभीताः स्मो नैमिशारण्यवासिनः । ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥ कथितं तेन नः सर्व्वान् गच्छन्त्वेतस्य पृष्ठतः । नेमिः संशीर्य्यते यत्र स देशः पावनः स्मृतः ॥ कलेस्तत्र प्रवेशो न कदाचित् संभविष्यति । तावत् तिष्ठन्तु तत्रैव यावत् सत्ययुगं पुनः ॥ तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् । चालयन्निर्गतस्तूर्णं सर्व्वदेशदिदृक्षया ॥ प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः । तेनेदं नैमिशं प्रीक्तं क्षेत्रं परमपावनम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमिषारण्य¦ n. (-ण्यं) A wood celebrated as the residence of the Ri4shis, to whom Sauti4 related the Maha4bha4rat. E. निमिष a twinkling of an eye, in which the sage GAURAMUKHA destroyed a sort of Asuras, and अण् aff. and अरण्य a forest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैमिषारण्य/ नै--मि n. the -N नैमिष-wwood MW.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naimiṣa^2, Naimiṣāraṇya  : nt.: Name of a forest.


A. Location: In the east 3. 85. 3; 1. 207. 5-6; the river Gomatī flows along the Naimiṣa forest and the city Hāstinapura is situated near it (naimiṣe gomatītīre yatra nāgāhvayaṁ puram) 12. 343. 2; the river Utpalinī flows close to it 1. 207. 6.


B. Holiness:

(1) There are many very holy tīrthas sacred to gods in the Naimiṣa forest 3. 85. 4, and on the river Gomatī 3. 93. 1-2;

(2) One who desires to go to the Naimiṣa forest destroys half of his sin; as soon as he enters it he is freed of all sins (naimiṣaṁ prārthayānasya pāpasyārdhaṁ praṇaśyati/praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate//) 3. 82. 54;

(3) One who wants to visit tīrthas (tīrthatatparaḥ) should live in the Naimiṣa for a month for all the tīrthas on the earth are present there (pṛthivyāṁ yāni tīrthānī naimiṣe tāni bhārata) 3. 82. 55.


C. Epic events:

(1) Kulapati Śaunaka was engaged in a twelve yearly sacrificial session in this forest at which Sūta Ugraśravas arrived 1. 1. 1; 1. 4. 1; the sages living in the Naimiṣa forest surrounded Ugaśravas to listen various narratives from him 1. 1. 3; Ugraśravas narrated the eighteen parvans of the Mahābhārata to the sages in this forest 1. 2. 71;

(2) Arjuna, during his exile, passed by the river Utpalinī flowing along the Naimiṣa forest after he descended from the slopes of the Himavant and then proceeded to the east 1. 207. 6;

(3) from the Kāmyaka forest the Pāṇḍavas entered the Naimiṣa forest and bathed in the tīrthas of the Gomatī 3. 93. 1;

(4) Balarāma went to the tīrtha where the Sarasvatī returned for the sake of the sages living in the Naimiṣa forest (ṛṣīṇāṁ naimiṣeyāṇām) 9. 36. 35.


D. Past events:

(1) King Yayāti, while descending from the heaven, saw four kings Pratardana, Vasumanas, Śibi and Aṣṭaka, in the Naimiṣa forest performing a Vājapeya sacrifice and he chose to fall among them 5. 119. 9;

(2) Baka Dālbhya after receiving a large number of cattle saved the kingdom of Dhṛtarāṣṭra from perishing and returned to the Naimiṣa forest (mokṣayitvā tato rāṣṭraṁ pratigṛhya paśūn bahūn/ hṛṣṭātmā naimiṣāraṇyaṁ jagāma punar eva ha//) 9. 40. 24;

(3) The ascetics living in the Naimiṣa forest (ṛṣayaḥ…naimiṣeyās tapodhanāḥ) left for Kurukṣetra when they started for a tīrthayātrā 3. 81. 92;

(4) Sages coming together (from different places) lived in the Naimiṣa forest; when once they performed a satra there they thought of the river Sarasvatī; when the river arrived it was known there as Kāñcanākṣī 9. 37. 15, 18;

(5) Formerly, once, when a twelveyearly satra of the ascetics living in the Naimiṣa (naimiṣeyāṇām) was over and they had also performed the Viśvajit they left for the Pāñcālas to ask Dakṣiṇā from the king Kṛṣṇa 9. 40. 3;

(6) The old men living in the Naimiṣa forest (naimiṣāraṇyavāsinaḥ) used to characterize the narrative of Āstīka, composed by Dvaipāyana, as an old Itihāsa (itihāsam imaṁ vṛddhāḥ purāṇaṁ paricakṣate) 1. 13. 6;

(7) Formerly, once, when gods offered a satra, Vaivasvata (Yama) acted as a Śamitṛ (tatra vaivasvato rājañ śāmitram akarot tadā) 1. 189. 1 (Nī. on Bom. Ed. 1. 197. 1: śamitā yajñe paśuvadhakartā tasya karma śāmitram);

(8) Formerly, in the Kṛtayuga, the ascetics in the Naimiṣa forest (naimiṣeyās tapasvinaḥ) were engaged in a twelve-yearly sacrificial session for which many sages arrived 9. 36. 39-40;

(9) The wheel of Dharma, in tune with the one in the former creation, was set in motion in the Naimiṣa forest (yatra pūrvābhisargeṇa dharmacakraṁ pravartitam/naimiṣe) 12. 343. 2.


E. Importance: People of the region of the Naimiṣa (sanaimiṣāḥ, ā naimiṣāt, naimiṣāḥ) know the Dharma, follow the Dharma (dharmaṁ jānanti śāśvatam; dharmaṁ purāṇam upajīvanti santaḥ; jānanti dharmam) 8. 30. 60-62, 75.


_______________________________
*1st word in right half of page p377_mci (+offset) in original book.

previous page p376_mci .......... next page p379_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Naimiṣa^2, Naimiṣāraṇya  : nt.: Name of a forest.


A. Location: In the east 3. 85. 3; 1. 207. 5-6; the river Gomatī flows along the Naimiṣa forest and the city Hāstinapura is situated near it (naimiṣe gomatītīre yatra nāgāhvayaṁ puram) 12. 343. 2; the river Utpalinī flows close to it 1. 207. 6.


B. Holiness:

(1) There are many very holy tīrthas sacred to gods in the Naimiṣa forest 3. 85. 4, and on the river Gomatī 3. 93. 1-2;

(2) One who desires to go to the Naimiṣa forest destroys half of his sin; as soon as he enters it he is freed of all sins (naimiṣaṁ prārthayānasya pāpasyārdhaṁ praṇaśyati/praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate//) 3. 82. 54;

(3) One who wants to visit tīrthas (tīrthatatparaḥ) should live in the Naimiṣa for a month for all the tīrthas on the earth are present there (pṛthivyāṁ yāni tīrthānī naimiṣe tāni bhārata) 3. 82. 55.


C. Epic events:

(1) Kulapati Śaunaka was engaged in a twelve yearly sacrificial session in this forest at which Sūta Ugraśravas arrived 1. 1. 1; 1. 4. 1; the sages living in the Naimiṣa forest surrounded Ugaśravas to listen various narratives from him 1. 1. 3; Ugraśravas narrated the eighteen parvans of the Mahābhārata to the sages in this forest 1. 2. 71;

(2) Arjuna, during his exile, passed by the river Utpalinī flowing along the Naimiṣa forest after he descended from the slopes of the Himavant and then proceeded to the east 1. 207. 6;

(3) from the Kāmyaka forest the Pāṇḍavas entered the Naimiṣa forest and bathed in the tīrthas of the Gomatī 3. 93. 1;

(4) Balarāma went to the tīrtha where the Sarasvatī returned for the sake of the sages living in the Naimiṣa forest (ṛṣīṇāṁ naimiṣeyāṇām) 9. 36. 35.


D. Past events:

(1) King Yayāti, while descending from the heaven, saw four kings Pratardana, Vasumanas, Śibi and Aṣṭaka, in the Naimiṣa forest performing a Vājapeya sacrifice and he chose to fall among them 5. 119. 9;

(2) Baka Dālbhya after receiving a large number of cattle saved the kingdom of Dhṛtarāṣṭra from perishing and returned to the Naimiṣa forest (mokṣayitvā tato rāṣṭraṁ pratigṛhya paśūn bahūn/ hṛṣṭātmā naimiṣāraṇyaṁ jagāma punar eva ha//) 9. 40. 24;

(3) The ascetics living in the Naimiṣa forest (ṛṣayaḥ…naimiṣeyās tapodhanāḥ) left for Kurukṣetra when they started for a tīrthayātrā 3. 81. 92;

(4) Sages coming together (from different places) lived in the Naimiṣa forest; when once they performed a satra there they thought of the river Sarasvatī; when the river arrived it was known there as Kāñcanākṣī 9. 37. 15, 18;

(5) Formerly, once, when a twelveyearly satra of the ascetics living in the Naimiṣa (naimiṣeyāṇām) was over and they had also performed the Viśvajit they left for the Pāñcālas to ask Dakṣiṇā from the king Kṛṣṇa 9. 40. 3;

(6) The old men living in the Naimiṣa forest (naimiṣāraṇyavāsinaḥ) used to characterize the narrative of Āstīka, composed by Dvaipāyana, as an old Itihāsa (itihāsam imaṁ vṛddhāḥ purāṇaṁ paricakṣate) 1. 13. 6;

(7) Formerly, once, when gods offered a satra, Vaivasvata (Yama) acted as a Śamitṛ (tatra vaivasvato rājañ śāmitram akarot tadā) 1. 189. 1 (Nī. on Bom. Ed. 1. 197. 1: śamitā yajñe paśuvadhakartā tasya karma śāmitram);

(8) Formerly, in the Kṛtayuga, the ascetics in the Naimiṣa forest (naimiṣeyās tapasvinaḥ) were engaged in a twelve-yearly sacrificial session for which many sages arrived 9. 36. 39-40;

(9) The wheel of Dharma, in tune with the one in the former creation, was set in motion in the Naimiṣa forest (yatra pūrvābhisargeṇa dharmacakraṁ pravartitam/naimiṣe) 12. 343. 2.


E. Importance: People of the region of the Naimiṣa (sanaimiṣāḥ, ā naimiṣāt, naimiṣāḥ) know the Dharma, follow the Dharma (dharmaṁ jānanti śāśvatam; dharmaṁ purāṇam upajīvanti santaḥ; jānanti dharmam) 8. 30. 60-62, 75.


_______________________________
*1st word in right half of page p377_mci (+offset) in original book.

previous page p376_mci .......... next page p379_mci

"https://sa.wiktionary.org/w/index.php?title=नैमिषारण्य&oldid=445641" इत्यस्माद् प्रतिप्राप्तम्