नैयायिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिकः, पुं, (न्यायं गोतमादिप्रणीतं तर्कशास्त्र- विशेषं अधीते, वेत्ति वा । न्याय + “क्रतूक्थादि- सूत्राट्ठक् ।” ४ । २ । ६० । इति ठक् ।) न्यायवेत्ता । न्यायाध्येता । तत्पर्य्यायः । स्वाक्षपादः २ साम्बादिकः २ आर्हितः ४ । इति जटाधरः ॥ (यथा, महाभारते । १ । २ । १६९ । “नैयायिकानां मुख्येन वरुणस्यात्मजेन च । पराजितो यत्र बन्दी विवादेन महात्मना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिक पुं।

न्यायशास्त्रज्ञः

समानार्थक:नैयायिक,अक्षपाद

2।7।6।5।1

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिक¦ त्रि॰ न्यायं वेत्त्यधीते उण्था॰ ठक्। न्यायज्ञे
“नैया॰ यिकानान्तु नये द्व्यणुकादावपीष्यते” भाषा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिक¦ m. (-कः) A logician, a follower of the Nya4ya or logical philosophy. E. न्याय the Nya4ya system, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिकः [naiyāyikḥ], A logician, a follower of the Nyāya system of philosophy; नैयायिकानां तु नये ह्यणुकादावपीष्यते Bhāṣā P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैयायिक mfn. knowing the न्यायphilosophy

नैयायिक m. a follower of the -N न्यायsystem of investigation MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=नैयायिक&oldid=402513" इत्यस्माद् प्रतिप्राप्तम्