नैराश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैराश्यम्, क्ली, (निराशस्य निरभिलाषस्य भावः इति । निराश + ष्यञ् ।) आशाया अभावः । यथा, -- “आशा हि परमं दुःखं नैराश्यं परमं सुखम् । आशया पिङ्गला वेश्या कृत्वा जन्म निरर्थकम् ॥” इति ब्रह्मवैवर्त्तीयश्रीकृष्णजन्मखण्डे ९७ अः । (यथा, महाभारते । १ । २२५ । १ । “स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः । पितामहमुपागच्छत् संक्रुद्धो हव्यवाहनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैराश्य¦ न॰ निराशस्य निष्कामस्य मावः ष्यञ्। आशा-शून्यत्वे
“आशा हि परमं दुःखं नैराश्यं परमं सु-खम्। यथा संत्यज्य कान्ताशां मुखं सुष्ठाप पिङ्गला” सां॰ प्र॰ भाष्यधृत वाक्यम् नैराश्यस्य सुखरूपत्वं तत्रसमर्थितं यथा
“निराशः सुखी पिङ्गलावत्” सां॰ सू॰
“नन्वाशानिवृत्त्या दुःखनिवृत्तिः स्यात् सुखं तु कुनःसाधनाभावनादिति” उच्यते। चित्तस्य सत्वप्राधान्येनस्वाभाविकं यत् सुखमाशया पिहितं तिष्ठति तदेवाशावि-गमे लब्धवृत्तिकं भवति तेजःप्रतिबद्धजलशैत्यवदिति नतत्र साधनापेखा” सां॰ प्र॰ भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैराश्यम् [nairāśyam], 1 Hopelessness, despair, despondency; आशा हि परमं दुःखं नैराश्यं परमं सुखम् Bhāg.11.8.44; तटस्थं नैराश्यात् U.3.13.

Absence of wish or expectation; येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् H.1.124; Bv.4.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैराश्य/ नैर्--आश्य n. hopelessness , non-expectancy , despair at( प्रतिor comp. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=नैराश्य&oldid=402572" इत्यस्माद् प्रतिप्राप्तम्