नैरुक्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैरुक्तिक¦ त्रि॰ निरुक्तं निर्वचनं वेत्ति तद्ग्रन्थं वाऽधोतेउक्था॰ टक्।

१ निर्वचनाभिज्ञे

२ निरुक्तग्रन्थाध्येतरि च।

"https://sa.wiktionary.org/w/index.php?title=नैरुक्तिक&oldid=402590" इत्यस्माद् प्रतिप्राप्तम्