नैर्ऋत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैर्ऋतः [nairṛtḥ], 1 A demon; भयमप्रलयोद्वेगादाचरव्युर्नैर्ऋतोदधेः R. 1.34;11.21;12.43;14.4;15.2.

The regent of the south-western direction; निर्घृणं नैर्ऋतादुच्चैर्बलिनं मारुतादपि Śiva B.29.22. -तम् The lunar mansion called Mūla.

"https://sa.wiktionary.org/w/index.php?title=नैर्ऋत&oldid=402632" इत्यस्माद् प्रतिप्राप्तम्