नैषध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषधः, पुं, (निषधानां राजा । निषध + अण् ।) नलराजा । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । ३ । ५३ । १६ । “तस्याः समीपे तु नलं प्रशसंसुःकुतूहलात् । नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥” निषधदेशाधिपतिः । यथा, रघुः । १८ । १ । “स नैषधस्यार्थपतेः सुताया- मुत्पादयामास निषिद्धशत्रुः ॥” वर्षविशेषः । जम्बुद्वीपेश्वरोऽग्नीध्रस्तु स्वपुत्त्राय हरिवर्षाय वर्षमेतद्दत्तवान् । यथा, विष्णु- पुराणे । २ । १ । २० । “तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥” नैषधं नलमधिकृत्य कृतो ग्रन्थः । नैषध + अण् । स्वनामख्यातो हर्षदेवविरचितो द्वाविंशसर्गा- त्मकः काव्यग्रन्थविशेषः । यथा, -- “उदिते नैषधेकाव्ये क्व माघः क्वच भारविः ॥” * ॥ निषधानामयमिति । “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) निषधसम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषध¦ पु॰ निषधानां राजा अण्।

१ निषधदेशनृपे
“स नै-षधस्यार्थपतेः सुतायाम्” रघुः।

२ नलनृपे त्रिका॰
“ननैषधे कार्यमिदं निगाद्यम्”
“देवः पतिर्विदुषि! नैषध-राजगत्या” नैषध॰। निषधोऽभिजनोऽस्य अण्।

३ पित्रा-दिक्रमेण निषधदेशवासिनि त्रि॰ बहूषु उभयत्र अणोलुक्। निषधाः तन्नृपा तद्देशवासिनश्च। नैषधं नलम-धिकृत्य कृतो ग्रन्थः अण्।

४ नलनृपचरितरूपे द्वाविंश-तिसर्गात्मके श्रीहर्षकविकृते महाकाव्यभेदे महाकाव्यो-दाहरणे
“यथा रघुवंशशिशुपालबधनैषधादिः” सा॰ द॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषध¦ mfn. (-धः-धी-धं) Relating to NISHADHA. m. (-धः) A name of NALA. E. निषध the country so called, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषध [naiṣadha], 1 A king of the Niṣadhas.

Especially, an epithet of king Nala, q. v.; स नैषधस्यार्थपतेः सुतायाम् R.

A native or inhabitant of Niṣadha.

N. of a Mahākāvya by Śrīharṣa (treating of the adventures of Nala, king of the Niṣadhas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैषध mf( ई)n. relating to निषध

नैषध m. a species of grain Sus3r. (612575.1 -कm. Car. )

नैषध m. a prince of the निषधs ( esp. N. of नल) MBh. Ka1v. etc.

नैषध m. pl. N. of a people(= निषध) MBh. VP.

नैषध m. of a dynasty BhP.

नैषध n. N. of an artificial epic poem by श्री-हर्ष(treating of नल's adventures).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Nala of the कश्यप family entitled as N. Lust of, after more territory. M. १२. ५६; भा. XII. 3. १०.

"https://sa.wiktionary.org/w/index.php?title=नैषध&oldid=432035" इत्यस्माद् प्रतिप्राप्तम्