नैष्कर्म्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्कर्म्य¦ न॰ निष्कर्मणो भावः ष्यञ्। विधिना सर्वकर्म्म-त्यागे
“न कर्मणामनारम्भात् नैष्कर्म्यम् पुरुषोऽश्नुते” गोता।
“अलभ्यमिच्छन्नैष्कर्म्यान्सूढबुद्धिरिहोव्यते” भा॰ शा॰

३२ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्कर्म्यम् [naiṣkarmyam], 1 Idleness, inactivity.

Exemption from acts or their consequences; न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषो$- श्नुते Bg.3.4;18.49.

The salvation obtained by abstraction (as opposed to the salvation obtained by कर्ममार्ग q. v.).

Self-knowledge (आत्मज्ञान); नैष्कर्म्यभावेन विवर्जितागमस्वयंप्रकाशाय नमस्करोमि Bhāg.8.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्कर्म्य/ नैष्--कर्म्य n. inactivity , abstinence or exemption from acts and their consequences MBh. BhP.

नैष्कर्म्य/ नैष्--कर्म्य mf( आ)n. relating to it BhP.

"https://sa.wiktionary.org/w/index.php?title=नैष्कर्म्य&oldid=402951" इत्यस्माद् प्रतिप्राप्तम्