नैष्ठिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिकः, त्रि, (निष्ठा विद्यतेऽस्येति । निष्ठा + मत्वर्थीयष्ठक् ।) ब्रह्मचर्य्यं कृत्वा यावज्वीवं “गुरुकुले यो वसति सः । यथा, -- नैष्ठिको ब्रह्मचारी च वसेदाचार्य्यसन्निधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ अनेन विधिना देहं साधयेद्विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेह जायते पुनः ॥” इति गरुडपुराणम् ॥ (यथा, महाभारते । ३ । २८२ । २७ । “शतयोजनविस्तारं न शक्ताः सर्व्ववानराः । क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक¦ त्रि॰ निष्ठा नाशपर्य्यन्तं ब्रह्मचर्य्येण तिष्ठति नि-ष्ठायां मरणे वा विहितम् निष्ठायां भवः (आसक्तः) वाठक्। उपनयनोत्तरं मरणपर्य्यन्तं ब्रह्मचर्य्येण गुरुकुलेवासिनि

१ ब्रह्मचारिभेदे

२ मरणकाले विहिते कर्मणि

३ व्रतविशेषासक्ते च
“नैष्ठिको ब्रह्मचारी तु वसेदा-चार्य्यसन्निधौ। तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपिवा। अनेन विधिना देहं साधयन् विजितेन्द्रियः। ब्रह्मलोकमवाप्नोति नचेह जायते पुनः” याज्ञ॰
“निवे-दितो नैष्ठिकसुन्दरस्तया” कुमा॰
“विदधे विधिमस्यनैष्ठिकम्” रघुः स्त्रियां ङीप्।
“{??}माववस्थां पश्यन्त्यःपश्चिमां तव नैष्ठिकीम्” हरिव॰

८८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक¦ mfn. (-कः-की-कं)
1. Relating to state or condition.
2. Beloning to the character or office of a perpetual student.
3. Firm, fixed.
4. Final.
5. Highest, perfect.
6. Completely verced in.
7. Vowing perpetual abstinence and chastity. m. (-कः) The Bra4hman who continues with his spiritual preceptor, and always remains in the condition of the religious student. E. निष्ठा certainty, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक [naiṣṭhika], a. (-की f.)

Final, last, concluding; विदधे विधिमस्य नैष्ठिकम् R.8.25.

Decided, definitive, conclusive (as a reply.); एषा नो नैष्ठिकी बुद्धिः Mb.1.37.29.

Fixed, firm, constant; शान्तिमाप्नोति नैष्ठिकीम् Bg.5.12; भक्तिर्भवति नैष्ठिकी Bhāg.1.2.18.

Highest, perfect; मोदेन वां कामसुखैर्मदाद् वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् Bu. Ch.1.82.

Completely familiar with or versed in.

Vowing perpetual abstinence and chastity.

Obligatory; न चैतन्नैष्ठिकं कर्म त्रयाणां भूरिदक्षिण Mb.12.63.23. -कः [निष्ठा मरणं तत्पर्यन्तं ब्रह्मचर्येण तिष्ठति तिष्ठति निष्ठा-ठक्] A perpetual religious student who continues with his spiritual precept or even after the prescribed period, and vows life-long abstinence and chastity; निवेदितो नैष्ठिकसुन्दरस्तया Ku.5.62; cf. नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ Y.1.49 and उपकुर्वाण also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैष्ठिक/ नै--ष्ठिक mf( ई)n. (or नैः-; See. 2. नि-ष्ठा)forming the end , final , last MBh. Hariv. Ragh.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. definitive , fixed , firm MBh. R. Ya1jn5.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. highest , perfect , complete MBh. Ka1v. Pur. (612396.2 -सुन्दरmfn. perfectly beautiful Kum. v , 62 )

नैष्ठिक/ नै--ष्ठिक mf( ई)n. completely versed in or familiar with( comp. ) Var.

नैष्ठिक/ नै--ष्ठिक mf( ई)n. belonging to the character or office of a perpetual student W.

नैष्ठिक/ नै--ष्ठिक m. a perpetual religious student or Brahman who observes the vow of chastity Ra1jat. BhP.

"https://sa.wiktionary.org/w/index.php?title=नैष्ठिक&oldid=402995" इत्यस्माद् प्रतिप्राप्तम्