नैसर्गिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिकः, त्रि, (निसर्गादागतः । निसर्ग + ठक् ।) स्वाभाविकः । (यथा, रघुः । ५ । ३७ । “रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम् ॥”) यथाच कल्किपुराणे २६ अध्याये । “पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः । कस्य वा शिक्षिता राजन् किंवा नैसर्गिकी तव ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक¦ त्रि॰ निसर्गादागतः ठक्। स्वाभाविके
“अज्ञाननि-मित्तः सत्यानृते मिथुनीकृत्य अहमिदं ममेदमिति नै-सर्गिकोऽयं लोकव्यवहारः” शा॰ भा॰। तदेव नैसर्गिकमुन्नतत्वम्
“नैसर्गिकोऽप्युत्ससृजे विरोधः” रघुः स्त्रियांङीप्।
“पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः। कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव” कल्किपु॰

२६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक¦ mfn. (-कः-की-कं) Natural, innate. E. निसर्ग nature, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक [naisargika], a. (-की f.) Natural, inborn, innate, inherent; नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न मुसलैरवताड- नानि Māl.9.49; R.5.37;6.46. अहं ममेदमिति नैसर्गिको$यं लोकव्यवहारः Śāṅkarabhāṣya.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नैसर्गिक/ नै--सर्गिक mfn. id. Ma1lati1m.

नैसर्गिक/ नै--सर्गिक mfn. w.r. for नैः-स्See.

"https://sa.wiktionary.org/w/index.php?title=नैसर्गिक&oldid=403051" इत्यस्माद् प्रतिप्राप्तम्