नोधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधा¦ अव्य॰ नव--धाच्--पृषो॰। नवप्रकारे नवधेत्यर्थे
“नोधाविधाय रूपं स्वं सर्वसंकल्पविद् विभुः” भाग॰

३ ।

२३ ।

४५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधा [nōdhā], ind. Ninefold, in nine parts; नोधा विधाय रूपं स्वं सर्वसंकल्पविद्विभुः Bhāg.3.23.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नोधा ind. (fr. नव-धा)ninefold , in 9 parts BhP.

"https://sa.wiktionary.org/w/index.php?title=नोधा&oldid=403159" इत्यस्माद् प्रतिप्राप्तम्