सामग्री पर जाएँ

नौकर्णधार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकर्णधार¦ पु॰ नावः कर्णं धारयति धारि--अण् उप॰ स॰। नाविके नावः कर्णतुल्यस्य (हाल) पदार्थस्य धारके
“सुरभिमधुकुसुमानि गन्धा बणिजो नौकर्णधाराश्च” वृ॰ सं॰

५ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकर्णधार/ नौ--कर्ण---धार m. a helmsman Var.

"https://sa.wiktionary.org/w/index.php?title=नौकर्णधार&oldid=403199" इत्यस्माद् प्रतिप्राप्तम्