नौकादण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकादण्डः, पुं, (नौकायाः परिचालनार्थं यो दण्डः ।) क्षेपणी । इत्यमरः । १ । १० । १३ ॥ चाइड इति ध्वजी इति नगी इति च भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकादण्ड पुं।

नौकापार्श्वद्वयबन्द्धचालनकाष्ठम्

समानार्थक:नौकादण्ड,क्षेपणी

1।10।13।1।1

नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः। अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकादण्ड¦ पु॰

६ त॰। नौकायां चालनार्थं पार्श्वद्वयबद्धेकाष्ठदण्डे (दां ड) अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकादण्ड¦ m. (-ण्डः) An oar, a paddle. E. नौका a boat, and दण्ड a stick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नौकादण्ड/ नौका--दण्ड m. " boat-pole " , an oar L.

"https://sa.wiktionary.org/w/index.php?title=नौकादण्ड&oldid=403222" इत्यस्माद् प्रतिप्राप्तम्