नौरज्जुः

विकिशब्दकोशः तः

नौरज्जुः

संस्कृतभाषा[सम्पाद्यताम्]

  • नौबन्धनरज्जुः, शाणरज्जुः, नौबन्धनार्थं, स्थूलरज्जुः, महारज्जुः, नौकाया महागुणः, बृहद्गुणः।

अर्थः[सम्पाद्यताम्]

  • नौरज्जुः नाम विद्युत्संदेशवाहकं तन्त्रं, रज्जुबद्ध, विद्युत्संदेशः।

आङ्ग्लभाषाः[सम्पाद्यताम्]

  • नौरज्जुः - Cable.

अनुवादाः[सम्पाद्यताम्]

  • तेलुगु - అమారు, మోకు, లంగరుతాడు.
  • हिन्दी - केबल रस्सा, संदेश भेजना, समुद्री तार भेजना.
"https://sa.wiktionary.org/w/index.php?title=नौरज्जुः&oldid=506771" इत्यस्माद् प्रतिप्राप्तम्