न्यग्रोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोधः, पुं, (न्यक् रुणद्धि इति । रुय + अच् ।) वटवृक्षः । (यथा, भागवते । ४ । ६ । १६ । “पनसोडुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ॥”) व्यामपरिमाणम् । इत्यमरः । २ । ४ । ३२, ३ । ३ । ९५ ॥ शमीवृक्षः । इति मेदिनी । धे, ३२ ॥ विषपर्णी । मोहनाख्यौषधिः । इति विश्वः ॥ (उग्रसेननृपपुत्त्राणामन्यतमः । यथा, हरि- वंशे । ३७ । ३० । “नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्ब्बजः । न्यग्रोधश्च सुनामा च कल्कः शल्कः सुभूमिपः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध पुं।

वटवृक्षः

समानार्थक:न्यग्रोध,बहुपाद्,वट

2।4।32।2।4

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

अवयव : न्यग्रोधस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

न्यग्रोध पुं।

व्यामः

समानार्थक:न्यग्रोध

3।3।96।1।1

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध¦ पु॰ न्यक् रुणद्धि रुध--अच्।

१ वटवृक्षे अमरः

२ शमीवृक्षे बाहुद्वयविस्तारकृतव्यामरूपपरिमाणे(वां ओ)

३ बाहो च न्यग्रोधपरिमण्डलशब्दे दृश्यम्। सर्वाणिन्यक्कृत्य स्थिते

४ विष्णौ
“न्यग्रोधोदुम्बरोऽश्वत्थ” विष्णुसं॰।
“सर्वाणि भूतानि न्यक्कृत्य निजमाययारुणद्धि इति न्यग्रोधः” भा॰

५ विषपर्ण्यां स्त्री ङीप्। मेदि॰ एवं

६ मोहनौषधौ च

७ मूषिकपरर्यां विश्वः उग्रसेन[Page4155-a+ 38] नृपस्य

८ पुत्रभेदे पु॰
“नवोग्रसेनस्य सुतास्तेषां कंसस्तुपूर्वजः। न्यग्रोधश्च सुनामा च” हरिवं॰

३८ अ॰। तस्यादूरदेशादि ऋश्या॰ क। न्यग्रोधक तत्सन्निकृष्ट-देशादो कुमुदा॰ ठन्। न्यग्रोधिक तत्सन्निकृष्टदेशादौत्रि॰ तत्रार्थे प्रेक्षादि॰ इनि। न्यग्रोधिन् तत्रार्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध¦ m. (-धः)
1. The Indian fig tree. (Ficus Indica.)
2. A fathom measured by the arms extended.
3. The Sami, (Mimosa albida) f. (-धी)
1. A plant, (Salvinia cucullata, Rox.)
2. A medical plant, commonly Moha4na
4. E. न्यक् short, रुध् to impede, aff. अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोधः [nyagrōdhḥ], 1 The (Indian) fig tree; जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय Rām.2.52.68.

A fathom (measured by the arms extended).

The Śamī tree.

An epithet of Viṣṇu. -धी (-धिका) N. of a plant (Mar. उंदीरकानी). -Comp. -परिमण्डलः a man being a fathom in circumference; (thus described: महा- धनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणसंपन्ना न्यग्रोधपरिमण्डलाः ॥).-परिमण्डला an excellent woman; (she is thus described: स्तनौ सुकठिनौ यस्या नितम्बे च विशालता । मध्ये क्षीणा भवेद्या सा न्यग्रोधपरिमण्डला (Śabdak); दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला Bk.5.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यग्रोध/ न्यग्--रोध m. ( रुध्= रुह्) , " growing downwards " the Banyan or Indian fig-tree , Ficus Indica (it belongs to the क्षीर-वृक्षस्See. ; fibres descend from its branches to the earth and there take root and form new stems) AV. etc.

न्यग्रोध/ न्यग्--रोध m. Prosopis Spicigera or Mimosa Suma L.

न्यग्रोध/ न्यग्--रोध m. a fathom (measured by the arms extended) L.

न्यग्रोध/ न्यग्--रोध m. N. of a son of कृष्णBhP.

न्यग्रोध/ न्यग्--रोध m. of a son of उग्र-सेन(also धक) Hariv. Pur.

न्यग्रोध/ न्यग्--रोध m. of a Brahman , a monastery and a village Lalit.

न्यग्रोध/ न्यग्--रोध f( ई, इका). id. L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Ugrasena; फलकम्:F1:  भा. IX. २४. २४; Br. III. ७१. १३३; M. ४४. ७४; वा. ९६. १३२; Vi. IV. १४. २०.फलकम्:/F and brother of Kamsa killed by बलराम. फलकम्:F2:  भा. X. ४४. ४०-41.फलकम्:/F
(II)--a son of कृष्ण. भा. X. ९०. ३४.
(III)--the banyan tree of रमणक; of the shape of a lotus after which पुष्करद्वीप is named; फलकम्:F1:  Br. II. १५. ६३-4; १९. १४०; III. ११. ३६, १०९; IV. ४३. १७; M. १२३. ३९; Vi. I. १२. ६५; II. 4. ८५; IV. 3. २३.फलकम्:/F during the deluge, Lord नारायण in the form of a baby slept on a leaf of the tree. फलकम्:F2:  M. १६७. ३१.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NYAGRODHA : A son of Ugrasena. When Kṛṣṇa killed Kaṁsa Nyagrodha fought with Kṛṣṇa and others and was killed by the blow of Balabhadra's shield. (Bhāga- vata).


_______________________________
*3rd word in left half of page 544 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=न्यग्रोध&oldid=500735" इत्यस्माद् प्रतिप्राप्तम्