न्यङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग¦ पु॰ नि + अन्ज--घञ्। नितरामञ्जने
“सोमस्य न्यङ्गोयदरुणपुष्पाणि फाल्गुनानि” शत॰ ब्रा॰

४ ।

५ ।

१०

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग¦ n. (-ङ्गं) Low abuse. E. न्यङ्, and ग what goes or is. According to Va4chaspatya.--m. (-ङ्गः) नितरामञ्जने E. नि-अन्ज-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्गः [nyaṅgḥ], 1 A mark, sign.

A kind, sort.

Disgrace? एतत्तन्न्यङ्गमस्माकमेष सो$तिमनोरथः Pratijñā 1.1. इक्ष्वाकुकुल- न्यङ्गभूतो भरतः Pratimā 4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग/ न्य्-अङ्ग etc. See. न्य्-अञ्ज्.

न्यङ्ग/ न्य्-अङ्ग m. anything inherent in , a mark , sign TBr. S3Br. A1pS3r.

न्यङ्ग/ न्य्-अङ्ग m. anything which resembles or is like , a kind of( gen. or comp. ) S3Br. La1t2y.

न्यङ्ग/ न्य्-अङ्ग m. ( ifc. having anything as secondary , mentioning it only accidentally S3a1n3khS3r. )

न्यङ्ग/ न्य्-अङ्ग m. invective , insinuation , sarcastic language Na1r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यङ्ग न.
(निकृष्टम् अङ्गम्) बेकार अथवा अनुपयोगी अंग, आप.श्रौ.सू. 1.21.2. न्यचति (नि+अच्+लट् प्र.पु.ए.व.) वक्रतापूर्ण आहुति देता है; स्वधा पितृभ्य इति न्यचति, बौ.श्रौ.सू. 6.31.

"https://sa.wiktionary.org/w/index.php?title=न्यङ्ग&oldid=478955" इत्यस्माद् प्रतिप्राप्तम्