न्यर्बुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यर्बुद¦ न॰

१ दशगुणितार्बुदसंख्यायां

२ तत्सङ्ख्येगे च
“प्रयुत-ञ्चार्बुदञ्च न्यर्बुदञ्च समुद्रश्च” यजु॰

१७ ।


“अर्बुदं दश-गुणं न्यर्वुदम्” वेददीपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यर्बुदम् [nyarbudam], Ved. One hundred millions (दशगुणं अर्बुदम्); विमानैर्न्यर्बुदैर्युताम् Bhāg.8.15.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यर्बुद/ न्य्-अर्बुद n. one hundred millions AV. etc.

"https://sa.wiktionary.org/w/index.php?title=न्यर्बुद&oldid=403618" इत्यस्माद् प्रतिप्राप्तम्