न्यायी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यायी, [न्] त्रि, (न्यायोऽस्यास्तीति । न्याय + इनिः ।) न्यायवान् । न्यायोऽस्यास्तीत्यर्थे इन्- प्रत्ययनिष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=न्यायी&oldid=500738" इत्यस्माद् प्रतिप्राप्तम्