न्याय्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्यम्, त्रि, (न्यायादनपेतम् । न्याय + “धर्म्म- पथ्यर्थन्यायादनपेते ।” ४ । ४ । ९२ । इति यत् ।) न्यायादनपेतम् । (न्याये भवः । न्याया- दागतो वा । “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) न्यायागतधनादिः । इति भरतः ॥ तत्पर्य्यायः । युक्तम् २ औपयिकम् ३ लभ्यम् ४ भजमानम् ५ अभिनीतम् ६ । इत्यमरः । २ । ८ । २५ ॥ क्रमोचितम् ७ । इति शब्दरत्ना- वली ॥ (यथा, मनुः । २ । १५२ । “देवाश्चैतान् समेत्योचुर्नाय्यं वः शिशुरुक्तवान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।25।1।1

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य¦ त्रि॰ न्यायादागतः न्यायादनपेतो न्याये भवः वा दिगा॰यत् वा।

१ न्यायसिद्धे

२ न्यायोपेते यौक्तिके

३ न्यायभवेच
“सर्वेषामपि तु न्याय्यं दातुंशक्त्या मनीषिणः”।
“न्याय्यं वः शिशुरुक्तवान्” मनुः
“इदमत्रोत्तरं न्याय्य-मिति बुद्ध्या विमृश्य सः” कुमा॰। वर्ग्यादि॰ आद्युदात्ततास्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य¦ mfn. (-य्यः-य्या-य्यं) Right, proper, fit. E. न्याय, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य [nyāyya], a. [न्यायादनपेतः यत्]

Just, proper, right, equitable, suitable, fit; न्याय्यात्पथः प्रविचलन्ति पदं न धीराः Bh.2.83; शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ Bg.18.15; Ms.2,152;9.22; R.2.55; Ki.14.7; Ku.6.87; श्रुतिलक्षणाविषये च श्रुति- र्न्याय्या न लक्षणा ŚB. on MS,6.1.51;6.2.2.

Usual, customary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य mf( आ)n. regular , customary , usual , correct , right , fit , proper (often with an infin. which then has a pass. sense) La1t2y. Mn. MBh. etc. ; also w.r. for न्याय.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्याय्य वि.
(न्याय+यत्,न्यायादनपेतम्) उचित, भा.श्रौ.सू. 1.1.1.6; द्रा.श्रौ.सू. 18.4.5; मानक के रूप में स्वीकृत, 16.1.13; 18.3.16.

"https://sa.wiktionary.org/w/index.php?title=न्याय्य&oldid=478959" इत्यस्माद् प्रतिप्राप्तम्