न्यून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यूनम्, त्रि, (न्यूनयति । नि + ऊन परिहाणे + अच् ।) गर्ह्यम् । (यथा, महाभारते । १३ । १४३ । ४६ । “एतैः कर्म्मफलैर्द्देवि ! न्यूनजातिकुलोद्भवः । शूद्रोऽप्यागमसम्पन्नो द्बिजो भवति संस्कृतः ॥”) ऊनम् । इत्यमरः । ३ । ३ । १२७ ॥ (यथा, मनुः । ८ । २०३ । “नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरे न तिरोहितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यून वि।

ऊनः

समानार्थक:हीन,न्यून

3।3।128।1।2

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ। अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

न्यून वि।

गर्ह्यः

समानार्थक:हीन,न्यून,वक्तव्य

3।3।128।1।2

हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ। अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यून¦ त्रि॰ न्यूनयति नि + ऊन--परिमाणै अच्।

१ ऊने

२ गर्ह्ये च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यून¦ mfn. (-नः-ना-नं)
1. Blamable, vile, wicked, despicable.
2. Less, deficient, defective. E. नि before, ऊन less, affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यून [nyūna], a.

Lessened, diminished, shortened.

Defective, inferior, deficient, wanting, destitute of; as in अर्थन्यून; अथ कस्मादेतानि वैकृतानि वाक्यानि न्यूनान्येव नानुमन्यन्ते । किमेभिः पूरितैः । न्यूनानि अनेकार्थानि भवन्ति ŚB. on MS.7.4.12.

Less (opp. अधिक); न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः Y.2.116.

Defective (in some organ); पाद˚.

Low, wicked, vile, despicable. -नम् Want or omission of one of the five members in a Nyāya argument. -नम्ind. Less, in a less degree. -Comp. -अङ्ग a. maimed, mutilated. -अधिक a. more or less, unequal. -धी a. deficient in intellect, ignorant, foolish. -पञ्चाशद्भावः an idiot (having no full 5 properties of human nature). -भावः inferiority, deficiency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


न्यून/ न्य्-ऊन mf( आ)n. (fr. निwith ऊन)less , diminished , defective , deficient ( opp. to अति-रिक्त, अधिक, पूर्ण) , destitute or deprived of( instr. or comp. ) , inferior to( abl. ) Br. Gr2S3rS. MBh. Sus3r. etc.

न्यून/ न्य्-ऊन mf( आ)n. (with पादैः)having a defect in the feet BhP.

न्यून/ न्य्-ऊन mf( आ)n. low , vile , base , mean MBh. Var. Pur.

न्यून/ न्य्-ऊन n. euphem. = vulva TS. S3Br.

न्यून/ न्य्-ऊन n. want or omission of one of the 5 members in a न्यायargument Nya1yas.

"https://sa.wiktionary.org/w/index.php?title=न्यून&oldid=404813" इत्यस्माद् प्रतिप्राप्तम्