पक्तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be cooked or dressed.
2. To be matured.
3. To be digested. पच् to cook, &c. तव्य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तव्य पक्ति, पक्थ, पक्वetc. See. under2. पच्, p.575.

पक्तव्य mfn. to be cooked or baked MBh.

पक्तव्य mfn. to be matured or digested W.

"https://sa.wiktionary.org/w/index.php?title=पक्तव्य&oldid=405046" इत्यस्माद् प्रतिप्राप्तम्