पक्षग्रहण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षग्रहण¦ न॰ भावप्राधान्ये

६ त॰। साहाय्यग्रहणे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षग्रहण/ पक्ष--ग्रहण n. taking the side of( gen. ) Ka1m.

"https://sa.wiktionary.org/w/index.php?title=पक्षग्रहण&oldid=405242" इत्यस्माद् प्रतिप्राप्तम्