पङ्कता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कता¦ f. (-ता) Muddiness, the nature or property of mud. E. तल् added to पङ्क; also with त्व, पङ्कत्व।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्कता/ पङ्क--ता f. the nature or property of mud , muddiness S3is3.

"https://sa.wiktionary.org/w/index.php?title=पङ्कता&oldid=406038" इत्यस्माद् प्रतिप्राप्तम्