पङ्किल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किलः, त्रि, (पङ्कोऽस्त्यस्मिन् । “लोमादिपामादि- पिच्छादिभ्यः शनेलचः” । ५ । २ । १०० । इति इलच् ।) सकर्द्दमः । तत्पर्य्यायः । सजम्बालः २ । इत्यमरः । २ । १ । १० ॥ पङ्कयुक्तः ३ । इति शब्दरत्नावली ॥ कर्द्दमान्वितः ४ । इति जटाधरः ॥ (लक्षणया व्याप्त्यर्थेऽपि । यथा महाभारते ८ पर्व्वणि । “मांसमज्जास्थिपङ्किला मही” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किल वि।

सपङ्कदेशः

समानार्थक:सजम्बाल,पङ्किल

2।1।10।1।3

शाद्वलः शादहरिते सजम्बाले तु पङ्किलः। जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किल¦ त्रि॰ पङ्क + अस्त्यर्थे पिच्छा॰ इलच्। पङ्कयुक्ते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किल¦ mfn. (-लः-ला-लं) Muddy, clayey. m. (-लः) A boat, a canoe. E. पङ्क mud, इलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किल [paṅkila], a. Muddy, foul, turbid, dirty; Śi.17.8. -लः A boat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्किल mf( आ)n. =prec. MBh. Hariv.

पङ्किल mf( आ)n. thick , condensed L.

पङ्किल m. a boat , canoe L.

"https://sa.wiktionary.org/w/index.php?title=पङ्किल&oldid=406171" इत्यस्माद् प्रतिप्राप्तम्