पङ्क्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्तिः, स्त्री, (पच्यते व्यक्तीक्रियते श्रेणीविशेषे- णेति यावत् । पचि + व्यक्तीकरणे + भावे + क्तिन् । इदित्वान्नुम् । यद्वा, पञ्चयति विस्तार- यति जातिसंस्थानविशेषमिति । पचि + विस्तारे + कर्त्तरि + क्तिच् ।) सजातीयसंस्थानविशेषः । शारि इति पा~ति इति च भाषा । तत्- पर्य्यायः । वोथी २ आलिः ३ आवलिः ४ श्रेणी ५ । इत्यमरः । २ । ४ । ४ ॥ वीथिः ६ आली ७ आवली ८ पङ्क्ती ९ श्रेणिः १० । इति भरतः ॥ शरणिः ११ सन्ततिः १२ । इति जटाधरः ॥ विञ्जोली १३ पालिः १४ पाली १५ वीथिका १६ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । ४३ । ३९ । ‘विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा’ ॥) पञ्चाक्षरपादच्छन्दोविशेषः । तस्य लक्षणं यथा । “भ्गौगिति पङ्क्तिः” ॥ १ ॥ उदाहरणं यथा, -- “कृष्णसनाथा तर्णकपङ्क्तिः । यामुनकच्छे चारु चचार” ॥ इति छन्दोमञ्जरी ॥ (पङ्क्तिच्छन्दस उत्पत्ति- स्थानं यथा, भागवते । ३ । १२ । ४६ । “मज्जायाः पङ्क्तिरुत्पन्नावृहती प्राणतोऽभवत्” ॥ पञ्चकद्वयं परिमाणमस्य इति । “पङ्क्ति- विंशतित्रिंशदिति” । ५ । १ । ५९ । निपातनात् प्रकृतेः पञ्चन्शब्दस्य टिलोपः तिप्रत्ययश्च ।) दशाक्षरपादच्छन्दः । दशसंख्या । इति मेदिनी ॥ (यथा, रघुः । १२ । ९९ । “तेन मन्त्रप्रयुक्तेन निमेषार्द्धादपातयत् । स रावणशिरःपङ्क्तिमज्ञातव्रणवेदनाम्” ॥) पृथिवी । इति शब्दमाला ॥ गौरवम् । पाकः । इति हेमचन्द्रः ॥ * ॥ अथ पङ्क्तिसाङ्कर्य्यदोषाः यथा, -- “न संवसेच्च पतितैर्न चाण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् । याजनाध्यापने योनिस्तथैव सह भोजनम् ॥ सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः ॥ समीपे चाप्यवस्थानात् पापं संक्रमते नृणां । तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यंपरिवर्ज्जयेत्” ॥ * ॥ पङ्क्तिसाङ्कर्य्यदोषनिवारणोपाया यथा, -- “एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना क्रममर्य्यादा न तेषां सङ्करो भवेत् ॥ अग्निना भस्मना चैव षड्भिः पङ्क्तिर्विभिद्यते” ॥ इति कूर्म्मे १५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्ति स्त्री।

पङ्क्तिः

समानार्थक:वीथि,आलि,आवलि,पङ्क्ति,श्रेणी,पालि,आली

2।4।4।1।4

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः। वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि॥

पदार्थ-विभागः : समूहः

पङ्क्ति स्त्री।

पङ्क्तिच्छन्दः

समानार्थक:पङ्क्ति

3।3।72।1।1

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः। पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥

पदार्थ-विभागः : , पौरुषेयः

पङ्क्ति स्त्री।

दशमम्

समानार्थक:पङ्क्ति

3।3।72।1।1

पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः। पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्ति¦ स्त्री पचि--विस्तारे क्तिन्।

१ सजातीयपदार्थानांस्थितिभेदे (शारि पां ति) इति ख्याते पदार्थे
“भौगितिपुङ्क्तिः” वृ॰ र॰ उक्तलक्षणे पञ्चाक्षरपादके

२ छन्दोभेदे

३ दशाक्षरपादके छन्दोजातिभेदे
“गायत्र्युष्णिगनुष्टुप् चवृहती पङ्क्तिरेव च” वृ॰ र॰।

४ दशसंख्यायाम् पङ्-क्तिरथः (दशरथः)।

५ पृथिव्यां शब्दमा॰।

६ गौरवे

७ पाके च मेदि॰। पतिताद्येकपङक्तौ भोजनादौदोषः
“न संवसेच्च पतित्तैर्न चाण्डालैर्न पुक्कशैः। नमूर्खेर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः। एकशय्या-सनपङ्क्तिभाण्डपक्कान्नसिश्रणम्। याजनाध्यापनेयोनिस्तथैव सहभोजनम्। सहाध्यायस्तु दशमः सहयाजनमेव च। एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसङ्गिताः। समीपे चाप्यवस्थानात् पापं संक्रमते नृ-णाम्। तस्मात् सर्वप्रयत्नेन साङ्कर्य्यं परिवर्जयेत्”। प-ङ्क्तिसाङ्कर्य्यदोषनिवारणोपाया यथा। एकपङ्क्त्यु-पविष्टा ये न स्पृशन्ति परस्परम्। भस्मना कृतमर्य्यादान तेषां सङ्करो भवेत्। अग्निना भस्मना चैव षङ्भिःपदृक्तिर्बिभिद्यते” कूर्मपु॰

१५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्ति¦ f. (-ङ्क्तिः-ङ्क्ती)
1. A line, a row or range.
2. A sort of metre, a stanza of four lines, each line consisting of ten syllables.
3. The number “ten,” (in composition, ut infra.)
4. The earth.
5. Fame, celebrity.
6. Cooking, maturing.
7. Associating with, eating or sitting with, especially with persons of the same caste.
8. A com- pany, a society, an assembly. E. पचि to spread, to extended, to make evident, and क्तिन् aff. or पच् to cook, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्तिः [paṅktiḥ], f. [पञ्च् विस्तारे क्तिन्]

A line, row, range, series; दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का V.4.16; पक्ष्मपङ्क्तिः R. 2.19; अलिपङ्क्तिः Ku.4.15; सहस्रधात्मा व्यरुचद्विभक्त पयोमुचां पङ्क्तिषु विद्युतेव R.6.5.

A group, collection, flock, troop.

A row of people (of the same caste) sitting down to a meal, a company or party at dinner of the same caste; cf. पङ्क्तिपावन below.

The living generation

The earth.

Fame, celebrity.

A collection of five, or the number 'five'.

The number 'ten' as in पङ्क्तिरथ, पङ्क्तिग्रीव.

Cooking; maturing,

A company of persons of the same tribe.

A sort of fivefold metre. -Comp. -कण्टकः = पङ्क्तिदूषक q. v.

a white-flowering Achyranthas (Mar. पांढरा आघाडा). -क्रमः An order, succession. -ग्रीवः an epithet ot Rāvaṇa. -चरः an osprey. -दूषः, -दूषकः a person defiling a society at dinner-time; तेषामन्ये पङ्क्तिदूषा- स्तथा$न्ये पङ्क्तिपावनाः Mb.13.9.5. -दोषः anything that defiles a social circle. -पावनः a respectable or eminent person; especially, a respectable Brāhmaṇa who, being very learned, always gets the seat of honour at dinner parties, or who purifies by his presence the पङ्क्ति or persons who sit in the same row to dine with him; Śi.14.33; पङ्क्तिपावनाः पञ्चाग्नयः Māl.1. where Jagaddhara says:पङ्क्तिपावनाः पङ्क्तौ भोजनादि- गोष्ठयां पावनाः । अग्रभोजिनः पवित्रा वा । यद्वा । यजुषां पारगो यस्तु साम्नां यश्चापि पारगः । अथर्वशिरसो$ध्येता ब्राह्मणः पङ्क्तिपावनः ॥ or अग्ऱ्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । यावदेते प्रपश्यन्ति पङ्क्त्यां तावत् पुनन्ति च ॥ ततो हि पावनात् पङ्क्त्या उच्यन्ते पङ्क्तिपावनाः. Manu explains the word thus: अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैद्विजोत्तमैः । तान्निबोधत कार्त्स्न्येन द्विजाग्ऱ्यान् पङ्क्तिपावनान् Ms.3. 183; see 3.184,186 also. -बीजः Acacia Arabica (Mar. पांगारा, etc.). -रथः N. of Daśaratha; नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् R.9.74.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्ति f. (also क्तीmc. and in comp. )(fr. पञ्चन्)a row or set or collection of five , the number 5 AV. Br. etc.

पङ्क्ति f. a sort of five fold metre consisting of 5 पादs of 8 syllables each ib.

पङ्क्ति f. any stanza of 4 x 10 syllables Col. (= छन्दस्L. )

पङ्क्ति f. the number 10 Hcat. (See. -ग्रीवetc. below)

पङ्क्ति f. any row or set or series or number , a group , collection , flock , troop , assembly , company( e.g. of persons eating together or belonging to the same caste) Mn. MBh. Ka1v. etc.

पङ्क्ति f. the earth L.

पङ्क्ति f. w.r. for पक्तिSee.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAṀKTI : A horse which draws the chariot of Sūrya. There are seven horses to draw the chariot. The others are Gāyatrī, Bṛhatī, Uṣṇik, Jagatī, Triṣṭubh and Anuṣṭubh. (Chapter 8, Aṁśa 2, Viṣṇu Purāṇa).


_______________________________
*1st word in left half of page 547 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Paṅkti, originally a ‘set of five,’ denotes as early as the Rigveda[१] a ‘series’ generally. In the Taittirīya Āraṇyaka[२] the word is used of the series of a man's ancestors whom he purifies by certain conduct.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्क्ति स्त्री.
एक छन्दस् का नाम, जिसमें पाँच पाद होते हैं अौर प्रत्येक पाद में आठ अक्षर होते हैं (ऋ. वे. 5.75), श्रौ.को.(सं) II 239.

  1. x. 117, 8, as taken by the St. Petersburg Dictionary.
  2. x. 38, 39.
"https://sa.wiktionary.org/w/index.php?title=पङ्क्ति&oldid=478971" इत्यस्माद् प्रतिप्राप्तम्