पङ्गु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गुः, पुं, (खञ्जति गतिवैकल्यं प्राप्नोतीति । खजि गतिवैकल्ये । “बाहुलकात् कुः । खजयोः पगौ नुमागमश्च ।” उणां । १ । ३७ । इति पगौ नुमागमश्च । अस्य कक्षाया अत्युच्चतया बहु- कालेन राशिभागादिभोगात् मन्दगतित्वादस्य तथात्वम् ।) शनैश्चरः । इति शब्दमाला ॥ (परि- व्राट् । यथोक्तं चिन्तामणौ । “भिक्षार्थं गमनं यस्य विण्मूत्रकरणाय च । योजनान्न परं याति सर्व्वथा पङ्गुरेव सः ॥”)

पङ्गुः, त्रि, (खजि गतिवैकल्ये । बाहुलकात् कुः । खस्य पत्वे जस्य गादेशः नुम् च । उणां १ । ३७ ।) जङ्घावैकल्येन चलनाक्षमः । तत्पर्य्यायः । श्रोणः २ । इत्यमरः । २ । ६ । ४८ ॥ जङ्घाहीनः ३ । इति शब्दरत्नावली ॥ (यथा, महाभारते २ । ५ । १२५ । “कञ्चिदन्घांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान् । पितेव पासि धर्म्मज्ञ ! तथा प्रव्रजितानपि ॥” यानहरणेनैव लोकः पङ्गुर्भवति । यथा, मार्क- ण्डेये । १५ । ३१ । “पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥”) अस्य लक्षणं खञ्जशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गु पुं।

जङ्घाहीनः

समानार्थक:श्रोण,पङ्गु

2।6।48।2।4

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः। पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गु¦ त्रि॰ खजि--कु--प{??}देशः नुक् च।

१ गतिहीने स्त्रियांऊङ्।

२ मन्दगतौ शनिग्रहे शब्दर॰ तत्कक्षाया अत्यु-च्चतया वहुकालेन राशिभागादिकस्य तेन भोगात् तस्यभन्दगतित्वम्। अश्वहरणकर्मविपाकेण पङ्गुता जायतेइत्युक्तं मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गु¦ mfn. (-ङ्गु-ङ्गुः-ङ्गु) Lame, crippled, halt, one who has lost his legs, &c. m. (-ङ्गुः) The planet Saturn. E. पण् to engage in busi- ness, उ aff, and अङ्गु substituted for the radical final. खजि-कु- पगादेशः नुक् च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गु [paṅgu], a. (-ङ्ग or -ङ्ग्वी f.) Lame, halt, crippled.

गुः A lame man; मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्.

An epithet of Saturn.

Comp. ग्राहः a crocodile (मकर).

the tenth sign of the zodiac; Capricornus (मकर). -वासरः Saturday.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पङ्गु mf( वी, or ऊ)n. (fr. पज्? ; See. Un2. i , 37 Sch. )lame , halt , crippled in the legs AVPar. Ya1jn5. MBh. etc.

पङ्गु mf( वी, or ऊ)n. N. of those elements of the body which are themselves without motion (but are moved by the wind) Bhpr.

पङ्गु m. N. of the planet Saturn (as moving slowly) Cat. (See. -वासर)

पङ्गु m. of निर्जित-वर्मन्Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=पङ्गु&oldid=406348" इत्यस्माद् प्रतिप्राप्तम्