पच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पच, इ क ततौ । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् । इदित् ।) ततिरिह विस्तार- वचनम् । इ क, पञ्चयति धीरो ग्रन्थार्थम् । इति दुर्गादासः ॥ (यथा, गीतगोविन्दे । १० । १३ । “व्यथयति वृथा मौनं तन्वि ! प्रपञ्चय पञ्चमम् । तरुणि ! मधुरालापैस्तापं विनोदय दृष्टिभिः ॥”)

पच, इ ङ व्यक्तीकारे । (भ्वां-आत्मं-सकं-सेट् ।) इ, कर्म्मणि पञ्च्यते । ङ, पञ्चते स्वगुणं भिक्षुकः । इति दुर्गादासः ॥

पच, ङ औ व्यक्तीकारे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-अनिट् ।) औ, पक्ता । ङ, पचते स्वगुणं भिक्षुकः । इति दुर्गा- दासः ॥

पच, डु ञ औ ष पाके । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-द्विकं-अनिट् ।) पाको विक्लित्यनु- कूलव्यापारः । डु, पक्त्रिमम् । ञ, पचति पचते तण्डुलानोदनं लोकः । औ, पक्ता । ष, पचा । इति दुर्गादासः ॥

पचः, त्रि, पचति यः । (पच् + “नन्दिग्रहिपत्ता- दिभ्यो ल्युणिन्यचः ।” ३ । १ । १३४ । इति अच् ।) पाककर्त्ता । इति व्याकरणम् ॥ स्वार्थे कनि पच- कश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पच¦ व्यक्तीकारे भ्वा॰ आत्म॰ अनिट्। पचते अपक्त पेचे।

पच¦ विस्तारे चु॰ उ॰ सक॰ सेट् इदित्। पञ्चयति ते अप-पञ्चत् त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पच (डु, ष्) डुपचस्¦ r. 1st. cl. (पचति) To mature by cooking or ripen- ing, to boil, to dress, to ripen; (इ) पचि r. 1st. and 10th. cls. (पचति-ते पचयति)
1. To make evident or apparent.
2. To represent, to state fully.
3. To spread. E. पाके भ्वा० उभ० सक० अनिट् | व्यक्तीकारे भ्वा० आत्म० अनिट् | विस्तारे चु० उभ० सक० सेट् इदित् |

पच¦ mfn. (-चः-चा-चं) Who or what cooks, matures, &c. m. (-चः) Cook- ing, maturing, &c. E. पच् to cook, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पच [paca], a.

Cooking, roasting.

Digesting.

चः, चा Cooking.

Maturing. -Comp. -प्रकुटा continual baking and pounding. -लवणा continual boiling of salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पच mfn. id. (See. अल्पम्-, इष्टि-, किम्-etc. )

पच mf. the act of cooking etc. L.

पच 2. sg. Impv. of पच्.

"https://sa.wiktionary.org/w/index.php?title=पच&oldid=406405" इत्यस्माद् प्रतिप्राप्तम्