पचेलिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचेलिमः, पुं, (पचत्यसौ इति । “पच एलि- मच् ।” उणां । ४ । ३७ । इति एलिमच् ।) सूर्य्यः । अग्निः । इत्युणादिकोषः ॥ कर्त्तुरना- यासेन स्वयं पक्वं त्रि । (स्वयमेव पच्यते पचः कर्म्मकर्त्तरि केलिमप्रत्ययः ।) यथा पचीलिमा- स्तण्डुलाः । इति मुग्धबोधव्याकरणम् ॥ (यथा च मनौ । ४ । १७२ । श्लोकस्य टीकायां कुल्लूक- भट्टः । “यथा भूमिरुप्तवीजमात्रा तदैव प्रचुर- पचेलिमफलव्रीहिस्तवकसम्बलिता न भवति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचेलिम¦ त्रि॰ स्वयमेव पच्यते पच--कर्मकर्त्तरि केलिम।

१ स्वयं पक्वे नैष॰

१ ।

९४ श्लो॰। कर्त्तरि केलिम।

२ अग्नौ

३ सूर्र्य्ये च पु॰ उणादिकोथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचेलिम¦ mfn. (-मः-मा-मं) Fit to cook or ripen of itself. m. (-मः)
1. The sun.
2. Fire. E. पच् to dress or ripen, केलिम्न् aff. of the reflec- tive form, or Una4di aff. एलिमच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचेलिम [pacēlima], a.

Cooking or ripening quickly.

Fit to be matured.

Ripening spontaneously or naturally; ददर्श मालूरफलं पचेलिमम् N.1.94; प्रचुरसस्यपचेलिम- मञ्जरीकपिशितामचलामवलोकयन् Rām. Ch.4.7.

मः Fire.

The sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पचेलिम mfn. being soon cooked , cooking or ripening quickly Pa1n2. 3-1 , 96 Va1rtt. 1 Pat. Kull. on Mn. iv , 172

पचेलिम m. ( L. )Phaseolus Mungo or a similar species of bean

पचेलिम m. fire

पचेलिम m. the sun.

"https://sa.wiktionary.org/w/index.php?title=पचेलिम&oldid=406537" इत्यस्माद् प्रतिप्राप्तम्