पज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज् or पञ्ज्, to become stiff or rigid , only pf. A1. पापजेwith अप, he started back from( loc. ) RV. x , 105 , 3. [ cf. Gk. ? ; Lat. pango.]

पज् in comp. for 3. पद्.

"https://sa.wiktionary.org/w/index.php?title=पज्&oldid=406595" इत्यस्माद् प्रतिप्राप्तम्