पज्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्जः, पुं, (पद्भ्यां जातः । पद् + जन् + कर्त्तरि डः ।) शूद्रः । इति हेमचन्द्रः ॥ (शूद्रस्य पदजातत्वमुक्तं शुतौ यथा, -- “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः । उरू तदस्य यत् वैश्यः पद्भ्यां शूद्रो व्यजायत ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्ज¦ पुंस्त्री पद्भ्यां जायते जन--ड। शूद्रे हेमच॰ तस्य
“पद्भ्यां शूद्रो अजायत” यजु॰

३१ ।

१६ ब्रह्मणः प्रादात्जातत्वोक्तेस्तथात्वम् स्त्रियां जातित्वात् ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्ज¦ m. (-ज्जः) A Su4dra. E. पत् for पाद a foot, and ज born, from the feet of BRAMHA
4. पद्भ्यां जायते जन-ड |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पज्ज/ पज्-ज See. 3. पद्.

पज्ज/ पज्--ज m. " born from the feet (of ब्रह्मा) " , a शूद्रL.

"https://sa.wiktionary.org/w/index.php?title=पज्ज&oldid=406606" इत्यस्माद् प्रतिप्राप्तम्