पञ्चगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चगुण¦ पु॰ पञ्चगुणितो गुणः कर्म॰।

१ शब्दस्पर्शरूपरसगन्ध-रूपेषु गुणेषु। पञ्च गुणा यस्याः।

२ पृथिव्यां स्त्री मेदि॰
“यो यो यावतिखस्तेषां स स तावद्गणः स स्मृतः” मनुनासामान्यत उक्तेः पृथिव्या पञ्चमत्वात् पञ्चगुणत्वम्।

३ त॰।

३ पञ्चभिर्गुणिते

४ पञ्चपकारे च संस्का॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चगुण¦ mfn. (-णः-णा-णं) Five times, five-fold. E. पञ्च, and गुण multiply- ing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चगुण/ पञ्च--गुण mfn. fivefold

पञ्चगुण/ पञ्च--गुण mfn. having 5 virtues or good qualities MBh.

"https://sa.wiktionary.org/w/index.php?title=पञ्चगुण&oldid=406955" इत्यस्माद् प्रतिप्राप्तम्