पञ्चचामरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चचामरम्, क्ली, षोडशाक्षरपादच्छन्दोविशेषः । यथा, -- “प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥” इति छन्दोमञ्जरी ॥ ४ ॥ (अस्योदाहरणमाह तत्रैव । “सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् ॥ सुराङ्गनाभवल्लवीकरप्रपञ्चचामर- स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पञ्चचामरम्&oldid=146035" इत्यस्माद् प्रतिप्राप्तम्